पृष्ठम्:अद्भुतसागरः.djvu/४५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४२
अद्भुतसागरे ।

 संभ्रमो देशनाशाय दारुशिल्पिक्षयाय च ॥

देशनाशो मरकः । वराहसंहितायाम् ।

 पतिनामुत्थानं स्वयं भयं देशजनितं च ।

बार्हस्पत्ये ।

 भेदश्च पतितोत्थाने.........।

शत्रुभिया धनपुत्रादिभिर्विश्लेषो भेदो मित्राणां परस्परशङ्कया स्नेहभङ्गो वा ।
तथा च मत्स्यपुराणविष्णुधर्मेन्तरयोः ।

 उत्थाने पतितानां तु भयं भेदकरं भवेत् ।

वृद्धगर्गस्तु ।

 उत्थाने पतितानां तु वदेद्व्याधिकृतं भयम् ।

पराशरस्तु ।

 पतितपादपानां स्वयमुत्थानं जनमारभयाय ।

बार्हस्पत्ये तु ।

 .............रुढेष्वन्नक्षयो भवेत् ।

वृद्धगर्गस्तु ।

 शुष्कपादपसमारोहणं दुर्भिक्षाय ।

मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।

 शुष्केषु संप्रदोहत्सु वीर्यमन्यच्च जीर्जति ।

बार्हस्पत्यवृद्धगर्गसंहितयोः ।

 अरोगा यदि शुष्यन्ति तदा दुर्भिक्षलक्षणम् ।

मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।

 अरोगशोषणं ज्ञेयं ब्रह्मन् दुर्भिक्षलक्षणम् ।

वराहसंहितायां तु ।

 शुष्कविरोहे वीर्यान्नसंक्षयः शोषणे च विरुजानाम् ।
 राष्ट्रविभेदस्त्वनृतौ बालवधोऽतीव कुसुमिते बाले ॥

अनृतावित्यनेनापि कुसुमितं सम्बध्यते ।
तथा च बार्हस्पत्यवृद्धगार्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु ।