पृष्ठम्:अद्भुतसागरः.djvu/४४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३६
अद्भुतसागरे ।

 लिङ्गानि तत्र वक्ष्यामि तन्मे निगदतः शृणु ॥
 राज्ञो भयं च दुर्भिक्षं वृष्टिहानिस्तथैव च ।
 अग्निदाहश्च सम्पातो देशे च मरकं भवेत् ॥
 दधिमधुघृताक्तानामश्वत्थसमिधस्ततः ।
 जुहुयादष्टशतं प्राज्ञ इमा रुद्रेति मन्त्रतः ॥
 धेनुं च दक्षिणां दद्यात् तिलपात्रं सकाञ्चनम् ।
 अनेनैव कृतेनाशु ततः संपद्यते शुभम् ॥

फलपाकसमयमाह पराशरः ।

 संवत्सरे पूर्णेऽर्चाविकारजम् -इति ।

वराहसंहितायां तु ।

 अर्चानां जल्पितरुदितप्रकम्पितस्वेदो मासत्रयेण -इति

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे देवप्रतिमाद्भुतावर्त्तः ।
अथ शक्रध्वजाद्भुतावर्त्तः ।

तत्र शक्रध्वजयष्टिकरणार्थे वृक्षच्छेदवृक्षपातशब्दादिफलं वराहसंहितायाम् ।

 छिन्द्यात् प्रभातसमये वृक्षमुदक् प्राङ्मुखोऽपि वा भूत्वा ।
 परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः ॥
 नृपजयदमविध्वस्तं पतितमानाकुञ्चितं च पूर्वोदक् ।
 अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत् पतितम् ॥

शकटस्थशक्रध्वजानयने चक्रारभङ्गस्तत्फलं च ।

 अरभङ्गे बलभेदो नेम्यां नाशो बलस्य विज्ञेयः ।
 अन्नक्षयोऽक्षभङ्गे तथाऽणिभङ्गे तु वर्धकिनः ॥