पृष्ठम्:अद्भुतसागरः.djvu/४३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२४
अद्भुतसागरे ।

गार्गीये ।

 अनग्निज्वलने विन्द्यात् सद्यः फलम्......-इति

पराशरः ।

 अग्निजा: सप्तरात्रेण -इति

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽग्न्यद्भुतावर्त्तः ।

अथ दीपाद्भुतावर्त्तः ।

वराहसंहितायाम् ।

 दीपः संहतमूर्त्तिरायततनुनिर्वेपथुर्दीप्तिमान्
  निःशब्दो रुचिरः प्रदक्षिणगतिर्वैदूर्यहेमद्युतिः ।
 लक्ष्मीं क्षिप्रमभिव्यनक्ति सुचिरं यश्चोद्यतं दीप्यते
  शेषं लक्षणमग्निलक्षणसमं योज्यं यथाशक्तितः ॥
 वामावर्तो मलिनकिरणः सस्फुलिङ्गोल्पमूर्त्तिः
  क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्त्यन्वितोऽपि ।
 दीपः पापं कथयति फलं शब्दवान् वेपथुश्च
  व्याकीर्णार्चिर्विशलभमरुद्यश्च नाशं प्रयाति ॥

अत्रानुक्तविशेषशान्तिषु दीपोत्पातेष्वग्न्यद्भुतावर्त्तलिखिताऽऽग्नेयी शान्तिः कर्त्तयव्या ।
सप्ताहेनास्य फलपाक इति ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेदीपाद्भुतावर्त्तः।

अथ देवप्रतिमाद्भुतावर्त्तः

तत्र पराशरः ।

अथ देवाताभिज्वलनरोदनहसनापक्रमणवेपनपतनोद्वीक्षण-