पृष्ठम्:अद्भुतसागरः.djvu/४२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१७
अग्न्यद्भुतावर्त्तः ।

 प्रज्वलतेदम्बु मांसं वा तथाऽऽर्द्रं वाऽपि किं चन ।
 अग्निं विना च शुष्काणि नियतं नृपतेर्बधः ॥

विनाऽग्निना यदा दह्येदिति शुष्ककाष्ठादिकमित्यन्वयः ।
वराहसंहितयाम् ।

 जलमांसार्द्रज्वलने नृपतिवधः ......।

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 प्रासादतोरणद्वारनृपवेश्मसुरालयम् ।
 एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् ॥
 विद्युता वाऽपि दह्यन्ते तत्रापि नृपतेर्भयम् ।

वराहसंहितायाम् ।

 प्रासादभवनतोरणकत्वादिषु चानलेन दग्धेषु ।
 तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥

बार्हस्पत्ये तु ।

 प्रासादतोरणद्वारं प्राकारं काश्यपं गृहम् ।
 शयनासनपानं च ध्वजं छत्रं सचामरम् ॥
 यद्यनग्निः प्रदहते वैद्युतो वाऽपि निर्दहेत् ।
 सप्ताहाभ्यन्तरे तत्र नृपतेर्नियतं वधः ॥

नृपसम्बन्धिप्रासादादिपरमेतत् ।
वराहसंहितायाम् ।

 नगरचतुष्पादण्डजमनुजानां भयकरं ज्वलनमाहुः ।

वृद्धगर्गस्तु ।

 पुरवाहनयानानां ज्वलनं च मुहुर्मुहुः ।
 दृश्यते यत्र सप्ताहात् तत्राप्याशु भयं भवेत् ॥

बार्हस्पत्ये तु ।

 पुरवाहनयानेषु ज्वलन्नग्निर्मुहुर्मुहुः ।
 दृश्यतेऽतीव सहसा तथाऽप्यग्निभयं भवेत् ॥

वृद्धगर्गः ।

 प्रदीप्यते च सहसा चतुष्पात् पक्षिमानुषः ।