पृष्ठम्:अद्भुतसागरः.djvu/३९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८८
अद्भुतसागरे ।

 पुरे श्रेष्ठ । विनश्यन्ति गणेषु गणसम्मिताः ।
 गृहाणि रमणीयानि विशीर्यन्ते च सर्वशः ॥
 आयासश्चोल्वणस्तत्र शस्त्रत्रासं समन्ततः ।
 एतै रूपैश्च विज्ञेयं वायव्ये चलदर्शनम् ॥

 गर्गकाश्यपमत्स्यपुराणविष्णुधर्मोत्तरमयूरचित्राथर्वणाद्भुतेषु धनिष्ठानक्षत्रस्थाने मृगशीर्षमभिजिन्नक्षत्रस्थाने पुनर्वसुनक्षत्रं चोक्तम् ।
तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 प्रथमे दिनयामे च रात्रौ च मनुजोत्तम ।
 हस्ते खातौ च चित्रायामादितरे चाश्विने तथा ॥
 आर्यम्णे सोमदैवत्ये वायवी शान्तिरद्भुते ।

गर्गस्तु ।

 सौम्यादित्यार्यम्णहस्तचित्रखात्यश्विनीषु वा ।
 कम्पो वायुकृतश्चण्डो वायुनाऽपि विधूननः ॥
 रुक्षारुणत्वं च दिशां रूक्षचण्डानिलस्तथा ।
 शस्यमल्पतरं विन्द्याद्वृष्टिर्वध्येत वायुना ॥
 सप्तमेऽहनि कम्पश्च महान् स्याद्वायुसम्भवः ।

काश्यपः ।

 उत्तराफाल्गुनीहस्तं चित्राखातिपुनर्वसु ।
 अश्विनी सोमदैवत्यं वायव्यं मण्डलं स्मृतम् ॥
 अत्र वाता महाघोराः सशर्कररजोत्कराः ।
 गर्भस्थाश्च निपात्यन्ते रोगक्षुद्भयपीडिताः ॥
 कलिङ्गाः शवरा म्लेच्छास्तङ्गणाः क्षितिवासिनः ।
 शान्तिं सामीरणीं कुर्यादुत्पातो यदि दृश्यते ॥

आथर्वणाद्भुतावते ।

 हस्तचित्राश्विनीस्वातिमृगशीर्षपुनर्वसु ।