पृष्ठम्:अद्भुतसागरः.djvu/३९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८७
भूमिकम्पाद्भुतावर्त्तः ।

 परस्परविरोधेन परस्परवधनेन च ॥
 ईतयश्चापि जायन्ते वायुदोषसमुद्भवाः-

इत्यादि ।

अयं चोशसो वेलामण्डलक्रमो न बहुसम्मत इति ।
अथ नक्षत्रमण्डलानि । तत्र वायव्यमण्डलमाह पराशरः ।
 वायव्याभिजिद्वासवाश्विनार्यम्णहस्तत्वाष्ट्रेष्वनिलो भूमिं कम्पयन् परुषपवनविघातैस्तरुकुसुमशस्यानुच्छेदयत्युन्मादश्वासश्वपथुविषज्वरातङ्ककृत् । विशेषतो भिषग्वणिक्पण्यस्त्रीशिल्पिशूरचित्रकरविद्याविवादशीलधूर्त्तकुरुयवनदण्डकमत्स्यमगधशाल्वसौवर्धनपुलिन्दविदेहसुराष्ट्रनलदरददशार्णाङ्गबङ्गावन्तिमालवसारवत्रिगर्त्तसौवीरयौधेयक्षुद्रकशिविकवसातीनभिहन्ति ।
बार्हस्पत्ये तु । धनिष्ठानक्षत्रस्थाने मृगशीर्षमुक्तम् ।
तद्यथा ।

 हस्ताश्विनौ तथा चित्रा ऋक्षमर्यमदैवतम् ।
 ब्राह्मं मृगशिरः स्वाती वायव्यं मण्डलं स्मृतम् ॥
 यद्यत्र चलतेऽभूमिर्निघातोक्ले तथैव च ।
 अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
 आदित्यो वा विगृह्येत सोमो वाऽप्युपरज्यते ।
 वायव्यं तद्विजानीयदक्षेमं चात्र निर्दिशेत् ॥
 पांशुवर्षं तथा घोरं क्षीरे सर्पिर्न जायते ।
 प्रासादतोरणादीनि प्रपतन्ति महीतले ॥
 मद्रका यवनाश्चैव शकाः काम्बोजवाह्लिकाः ।
 गान्धाराश्चैव नश्यन्ति एतैः सार्धं तथा किल ॥
 गजवाजिन उष्ट्राश्च वृका नकुलवेष्टकाः ।
 पीडयन्ते व्याधिताः सर्वे ये च शस्त्रोपजीविनः ॥