पृष्ठम्:अद्भुतसागरः.djvu/३८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७२
अद्भुसागरे ।

 येन धरित्री मुद्रा जनिता वा विन्दवस्तृणाग्रेषु ।
 वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् ॥

 पूर्वाषाढादौ नक्षत्रे एवम्भूतायां वृष्टौ वक्ष्यमाणं प्रसवकालेऽपि पूर्वाषाढादौ नक्षत्रे वृष्टिपरिमाणं वाच्यमित्यर्थः ।
वृष्टपरिमाणमेवम् ।

 हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः ।
 शतभिषगैन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥
 श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः ।
 फाल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिर्द्रौणाः ॥
 ऐन्द्राग्न्याख्ये वैश्वे च विंशतिः सार्पभे दशत्र्यधिकाः ।
 आहिर्बुध्न्यार्यम्णप्राजापत्येषु पञ्चकृतिः ॥
 पञ्चदशाजे पुष्ये च कीर्त्तिता वाजिभे दश द्वौ च ।
 रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रुतेष्वेते ॥

वटकणिकायां च ।

 [१]द्वादश शक्रा आशास्तत्त्वानि नृपा धृतिर्नखास्तिथयः ।
 विश्वे मनवोऽसुकराशस्तत्त्वानि [२]नृपा नृपा वेदाः ॥
 विंशतिरिन्द्रा वेदाः शक्रा क्षितिपा नखाश्चतुर्दश तु ।
 भूपा वेदास्तिथयस्तत्त्वानि नृपाः क्रमाद्द्रोणाः ॥
 अश्विनिपूर्वेष्वेते ज्ञेया निरुपद्रवेषु पूर्णफलाः ।
 पापग्रहाभिभूतेषु वृष्टिरोगातिभयजनकाः ॥

बृहत्संहितायां तु ।

 रविसुतकेतुपीडिते भे
  क्षितितनयत्रिविधाद्भुताहते च ।


  1. अत्र बृहत्संहितायां भट्टोत्पलेनान्यथा समाससंहिताया वचनान्युक्तानि तदर्थं
    द्रष्टव्यम् अ=पुस्तके ३७६ पु ।
  2. असुकराः- २५ ।