पृष्ठम्:अद्भुतसागरः.djvu/३७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५९
मेघाद्भुतावर्त्तः ।

 चन्द्रार्कावुपगूहन्ते घना यच्छन्ति भूर्यपः ॥

भार्गवीये ।

 काञ्चनाभे जनारिष्टं सर्पिः सर्पनिभेषु च ।
 हेमपावकवर्णेषु विपुलेषु जनक्षयः ॥

अथ दिफ्फलं मयूरचित्रे ।

 आषाढ्यामेन्द्रदिग्भागे मेघस्तनितवायुषु ।
 समग्राँश्चतुरो मासान् सम्यग्वर्षति वासवः ॥

आषाढे रोहिणीयुक्ते चन्द्रे विशेषो वराहसंहितायाम् ।

पूर्वोद्भृतैः शस्यनिष्पत्तिरब्दैराग्नेयाशासम्भवैरग्निकोपः ।
याम्ये शस्यं क्षीयते नैर्ऋतेऽर्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥
वायव्योत्थैर्वातवृष्टिः क्वचित् तु पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
पुष्टं शस्यं स्थाणुदिक्संप्रवृद्धिर्वायुश्चैवं दिक्षु धत्ते फलानि ॥

आषाढशुक्लचतुर्थीपञ्चम्योर्विशेषो भार्गवीये ।

 चतुर्थी पञ्चमी चैव प्रतीक्षेत तदा शुचिः ।
 आषाढशुक्ले नियतं विद्युद्दर्शनमद्भुतम् ॥
 सविद्युतः सस्तनिता दर्शयन्ति यदा शुभम् ।
 पूर्वोत्तरां दिशं मेघाः सुवृष्टिं तां विजानते ॥
 पूर्वतः पूर्ववृष्टेषु दृश्यन्ते यदि तोयदाः ।
 दक्षिणावर्त्तशुभदाः सुवृष्टिमिति निर्दिशेत् ॥
 आग्नेयेष्वतिवृष्टिः स्याच्छस्यं चापि विपद्यते ।
 याम्येषु विषमा वृष्टिर्व्याधिं मृत्युं च निर्दिशेत् ॥
 वर्धयित्वा नैर्ऋतेषु सामान्यफलदायिनी ।
 वारुणेषु पयोदेषु मध्यमं शस्यमादिशेत् ॥
 वायव्यां प्रथमं वर्षं यत्र वर्षति वासवः ।