पृष्ठम्:अद्भुतसागरः.djvu/३४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३१
उल्काद्भुतावर्त्तः ।

सव्यापसव्यं विहितान्तनादा सा हन्ति दीप्ताकुलजाबलाङ्गलान् ॥

मयूरचित्रे ।

उल्का ज्वलन्ती यदि रेणुरूपा सधृभ्रदण्डा पृथुतालमात्रा ।
सव्यापसव्यं विकृता सधूमा निहन्ति दस्यून् कुनृपाननेकान् ॥

पराशरः ।

 सधूमा स्वरनिर्ह्नादिनी व्यभ्रेऽतिचण्डनिर्घाता नैर्ऋतीं दिशमभिपतेत् ज्वलन्ती तालमात्रा सधूमदण्डा हन्याद्रक्षः पिशाचदस्यून् कुराज्ञश्च ।

गार्गीये ।

 पूर्वरात्रे तथोलका चेदादित्यपथमाश्रिता ।
 पश्चिमाऽभिमुखी याति मध्यं गत्वा विशीर्यते ॥
 तदा शस्येषु नष्टेषु दुर्भिक्षमचिराद्भवेत् ।

मयूरचित्रे तु ।

 पूर्वरात्रे तु सम्भूता आदित्यपथमाश्रिता ॥
 पश्चिमाभिमुखी याति मध्ये चैव विशीर्यते ।
 निष्पन्नेष्वपि शस्येषु तदा दुर्भिक्षमादिशेत् ॥
 मानुषाश्च विपद्यन्ते समृद्धाश्च कुटुम्बिनः ।

पराशरः ।

 यत्रातिमात्रज्वालाङ्गारकणानि चोद्वमन्ती भृशं स्तनयित्नुमत्यभिपतेत् तत्राचिरात् परचक्रम् ।
मयूरचित्रे।

यदा महोल्का निपतेत् सधूमा घोरेण रूपेण च सस्फुलिङ्गा ।
अङ्गारवर्ष विपुलं सृजन्ती भयाय सा शंसति पार्थिवानाम् ॥
अभीक्ष्णमुल्का निपतन्ति यत्र स्फुलिङ्गयुक्ताश्च नभःस्थलान्ताः।
विनाशमाहूर्नृपतेस्तदानीं यथाऽऽह गर्गे हरभाषितानि ॥