पृष्ठम्:अद्भुतसागरः.djvu/३२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१९
दिग्दाहाद्बुतावर्त्तः ।

बार्हस्पत्ये ।

 दिशः सर्वाः प्रदह्यन्ते अक्षेमाय भयाय च ।

हिरण्यकशिपोर्वधाय सकलाकाशव्यापी दिग्दाहोऽभूत् ।
तथा च हरिवंशे ।

 "सग्रहं सहनक्षत्रं प्रजज्वाल नभो निशि”[१]

मयूरचित्रे तु ।

 विदिक्षु च दिशां दाहस्त्रिरात्रं यदि दृश्यते ।
 शस्त्रसंपातमाचष्टे दुर्भिक्षमरकं तथा ॥

बार्हस्पत्ये ।

 यथोक्तं तु महाशान्तिर्यथोक्तविधिना कृता ।
 सर्वं दिग्दाहजं घोरं शमयेत् सा सदक्षिणा ॥

यत्रोकेति । अन्तरिक्षोत्पातविहिताऽभवाख्या वा महः शान्तिरित्यर्थः ।

मयूरचित्रे ।

 गगने मेघसंछन्ने दिग्दाहश्चेन्महोदयः ।
 दिवा वा यदि वा रात्रौ जायते नृपतेर्वधः ॥
 द्वितीया शान्तिरुक्ता या सा च दिव्यप्रचोदिता।
 वर्षारात्रौ च दिग्दाहे दुर्दिने नृपतेर्वधः ॥
 वर्षारात्रेषु निर्ह्लादे दिशां दाहो महान् भवेत् ।
 क्षिप्रं च भयमाख्याति देशस्य च नृपस्य च ॥
 अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।
'षण्मासा दिग्दाहफलम्’-इति पाकावर्त्ते वक्ष्यामः ।

इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुसागरे दिग्दाहाद्भुतावर्त्तः ।


  1. भविष्यपर्वणि ४६ अ. ८ श्लो. ।