पृष्ठम्:अद्भुतसागरः.djvu/३१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०१
इन्द्रधनुरद्भुतावर्त्तः ।

काश्यपस्तु ।

 रात्रौ चेदृश्यते चापं भयं भवति दारुणम् ।

मयूरचित्रे ।

 निशांयामिन्द्रचापस्य दर्शने नृपतेर्वधः ।
 परचक्रागमश्चैव यथा गर्गेण भाषितम् ॥

वराहसंहितयोः ।

 निशि सचिववधाय धनुरैन्द्रम्-इति ।

एत् तु सामान्यमुक्तमिन्द्रधनुषः फलम् ।
विशेषफलं त्रिवर्णोर्ध्वंरेखेऽवगन्तव्यम् । यथोक्तं वार्हस्पत्ये ।

यदा त्रिवर्णः सुमहाँस्त्रिरेखो महेन्द्रनापः समुदेति रात्रौ ।
तदा भयं पार्थिवमण्डलानां वदन्ति शास्त्रार्थविदो द्विजेन्द्राः ॥

मण्डलानां माण्डलिकानाम् ।
मयूरचित्रे ।

 त्रिवर्णश्च त्रिरेखश्च शक्रचापो यदा निशि ।
 राज्ञां माण्डलिकानां च भयं भवति दारुणम् ॥

 पूर्वस्यां दिशि राज्ञां याम्यां दिशि माण्डलिकानां मण्डलेश्वरसचिवानां सेनाप्रभृतीनामित्यर्थः ।
तथा वराहसंहितयोः ।

चापं मघोनः कुरुते निशायामाखण्डलायां दिशि भूपपीडाम् ।
याम्यापरोदक्प्रभवं निहन्यात् सेनापतिं नायकमत्रिणौ वा ॥

नायकः प्रधानपात्रम् ।
काश्यपः ।

 ऐन्द्र्यां दिशि यदा रात्रौ दृष्टं भूपवधो भवेत् ।
 याम्यां सेनापतिस्तस्य विनाशमधिगच्छति ॥
 पश्चिमस्यां तु संदृष्टं प्रधानं नाशमृच्छति ।
 उत्तरस्यां यदा दृष्टं रात्रौ मन्त्रिविनाशनम् ॥