पृष्ठम्:अद्भुतसागरः.djvu/३१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९९
इन्द्रधनुरद्भुतावर्त्तः ।

अथ दिक्फलं काश्यपः ।

 अनावृष्ट्यां भवेद्वर्षमैन्द्र्यां वर्षत्यवर्षणम् ।
 पश्चिमायां भवेद्वर्षं सदा कार्मुकसंस्थितौ ॥

विन्ध्यवासी च ।

 कुरुते वृष्टौ वृष्टिं निहन्ति तामेव शक्रदिशि ।
 कथयति सदैव वृष्टिं धनुरैन्द्रं पश्चिमाशायाम् ॥

वराहसंहितायां च ।

 वृष्टिं करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्रयाम् ।
 पश्चात् सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ॥

पराशरस्तु ।

 पश्चिमश्चेति सूर्ये तिष्ठत्यनुदेशं पुरस्तादृश्येत क्षेमाय स्यात् तनुवर्षाय विपरीतं वर्षविघाताय।

 सन्ध्याकाले निवृत्ते तु पुनर्वषाय वर्षति ।
 विपरीतमवर्षाय वर्षायैव तु पश्चिमम् ॥

वराहसंहितयोः ।

 विदिगुद्भूतं दिक्स्वामिनाशनम् ..............।

पराशरः ।

 प्रागुत्तरस्यां दिशि श्वेतवर्णचापदर्शनं दुर्भिक्षाय ।

अथ स्थानफलं वराहसंहितयोः ।

 जलमध्येऽनावृष्टिर्भुवि शस्यवधस्तरुस्थिते व्याधिः ।
 वल्मीके शस्त्रभयम्'.................-इति

अथावष्टब्धादित्येन्द्रधनुः फलं वराहसंहितायाम् ।

 सुरचापपाटिततनुर्नृपतिविरोधप्रदः सहस्रांशुः ।

पराशरः ।

 सूर्यं भूमिं चेद्विष्टभ्यति तदा पुरोहितवधः । सन्ध्ययोश्च सूर्याचन्द्रमसौ परिरभ्य विन्द्यान्मस्त्रिसेनानायकानामनामयम्-इति ।