पृष्ठम्:अद्भुतसागरः.djvu/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९८
अद्भुतसागरे

 अच्छिन्नमवनिगाढं द्युतिमत् स्निग्धं घनं विविधवर्णम् ।
 द्विरुदितमनुलोभं च प्रशस्तमम्भः प्रयच्छति च ॥

अनुलोममिति यात्रासमये बोद्धव्यम् । यात्रायामेव बहुभिरेवम्भूतस्य धनुषः प्राशस्त्याभिधानात् ।
तथा च ऋषिपुत्रः ।

 द्विरुद्गतमविच्छिन्नं स्निग्धमिन्द्रायुधं महत् ।
 पृष्ठतो विजयाय स्याद्विच्छिन्नं परुषं न तु ॥

तथा च नन्दी ।

 बहुवर्णमविच्छिन्नं द्विरुद्गतं स्निग्धममरपतिचापम् ।
 पश्चात् पार्श्वे चापि प्रयाणकाले रिपु वधाय॥

बृहस्पतिः ।

 नीलताम्रमविच्छिन्नं द्विगुणं स्निग्धमायतम् ।
 पृष्ठतः पार्श्वयोर्वाऽपि जयायेन्द्रधनुर्भवेत् ॥

मयूरचित्रे ।

 सन्नाहकाले सैन्यानां[१] वक्रमिन्द्रायुधं यदि ।
 पक्षयोरुभयोर्मृत्युस्तढेत्याहुर्मनीषिणः ॥

पराशरः ।

 प्रविच्छिन्ने बहुरागे स्निग्धवातानुबन्धे सद्यो वर्षं तथा कृष्णे स्निग्धे नीलाभ्रवृक्षत्रयस्थे सूर्येऽप्येवम् ।

अथाशुभसूचकेन्द्रधनुर्लक्षणमाह पराशरः ।

 स्निग्धे समद्रद्विनगे वा वर्षमनृतौ भयं च ।

अथ वर्णफलं वराहसंहितयोः ।

 पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ।

पराशरस्तु ।

 रक्तमाञ्जिष्ठे श्यामारुणनीलपीतके भयम् । परुषे राजमृत्युं सर्वस्मिन्नेव च ।


  1. नक्तमिति च ।रक्तमिति घ. ।