पृष्ठम्:अद्भुतसागरः.djvu/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



विषयानुक्रमणिका।

विषयाः पृ. प.
मिथुनराशेर्द्रव्याणि २७८ २१
मिलितनक्षत्रताराणां पीडाफलम् २४१ १२
मिश्रकाद्भुतावर्त्तः ६९९ १६९
मीनराशेर्द्रव्याणि २८२
मुखविकारः ४३९ ११
मुनिवाचकानां ताराणां स्थितिः २०६
मुशलभेदने विकारः ४६२
मूत्राद्यरिष्टम् ५५६ १०
मूलपीडाफलम् २४५
मूषकविकारपाकः ७४५ ९८
मृगधावनादिविकृतिः ५८४ ११
मृगवीथी २४८ १२
मृगशिरःपीडाफलम् २४२
मृगादिविकृतिः ५५७
मृतजीवतफलम् ४८९ १४
मृतव्याहरणफलम् ४८९ २२
मृत्तिकाहरणस्थानानि २७४ १७
मृत्युभेदः स्वप्नभेदेन ५१० १५
मेघगर्जनफलम् ३५८ ११
मेघगर्भधारणकालः ३६९ १९
मेघगर्भनिषेकः ३६६
मेघगर्भपोषणविचारः ३६९
मेघगर्भहानियोगः ३६८ १२
मेघगर्भाद्भुतावर्त्तः ३६४ १२
मेघगर्भे निमित्तानि ३६६ १०
मेघगर्भे समयविचारः ३६५
मेघगर्भोत्पातशान्तिः ३७१ १२
विषयाः पृ. प.
मेघदिक्फलम् ३५९
मेघवर्णफलम् ३५८ १३
मेघवृक्षादिफलम् ३६० २२
मेघसंस्थानानि ३६०
मेघाद्भुतावर्त्तः ३५७ १५
मेघोत्पातशान्तिः ३६३ ११
मेघोत्पाता विहिनविशेष-
शान्तयः ३६३ १५
मेषराशेर्द्रव्याणि २७८
मोक्षलक्षणं ग्रहणे ७८ २२
[य]
यक्षरक्षोदर्शनफलपाकः ७४५ १४
यक्षविकारजं निमित्त-
फलम् ४२८ २०
यज्ञविकृतिफलपाकः ७४५ २०
यमाद्भुतशान्तिः ७२५
" ७३०
यमाद्भुतानि ७२४ १५
" ७३०
यानज्वलने फलम् ४१७ २२
यानविकारपाकः ७४५ १७
यूपप्ररोहणे फलम् ७०५
यूपोच्छ्रायभङ्गफलपाकः ७८५ २०
योगोत्पातशान्तिः २२८ १९
[र]
रक्तधारास्रावे शान्तिः ४२१ १५
रथधूमनफलम् ४१८ १७
रवि[१]प्रकरणम् १०

  1. एतदर्थमस्मिन् ग्रन्थे सूर्य-इति पदं रक्षितम् ।