पृष्ठम्:अद्भुतसागरः.djvu/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



अद्भुतसागरे।

विषयाः पृ. प.
भौमाद्भुतम् ७२१
भौमे वर्षाधिपे फलम् २३१
भौमोत्पातपाकः १०
" ७४४ २१
" ७४६ १५
भुवि जटिलायां फलम् ४३५ ११
[म]
मकरराशिफलम् २८१
मकरराशेर्द्रर्व्याणि २८१
मक्षिकादिविकारपाकः ७४५
मक्षिकाप्राचुर्यफलम् ६७० १६
मघापीडाफलम् २४३
मङ्गलचारफलम् ९६ १२
मङ्गलचारफलं नक्षत्रविशेषेषु ९६ १५
मङ्गलवक्त्रफलपाकः १०० २१
मङ्गलवक्त्राणि ९७ २२
मङ्गलवर्णफलम् ९६ १०
मङ्गलस्वामिकानि ९५
मङ्गलाचरणम्
मङ्गलाद्भुतपाकः १०२ १५
" ७४६ १५
मङ्गलाद्भुतशान्तिः १०२ ११
" ७२१
मङ्गलाद्भुतावर्त्तः ९४
मङ्गलोदयवक्त्रादिषु फलम् १०० २६
मणिकेतोर्दर्शने विकारः १७५ १६
मण्डपभित्तिभेदे फलम् ४६१ १६
मण्डलद्वयशान्तिः ४०५ २१
मण्डलैर्भूकम्पयोजननिर्णः ४०७ २०
मदकालविशेषः ५७१
विषयाः पृ. प.
मधुविकृतिपाकः ७४५
मध्याह्ने उल्काफलम् ३४४
मध्याह्ने शुक्रदर्शने फलम् २७६ २१
मनुष्यज्वलने फलम् ४१७ २०
मरकशान्तिः ७३५
मरणपरीक्षा ५२७ १०
" ५३० १२
मर्कटिकारोहणफलम् ६७१
मशकतिलकादिविचारः ४९२ २५
मस्तकगतेऽर्के शुक्रदर्शने फलम् २७६ २०
महाभये शान्तिः १८
महिर्षाचेष्टाविकृतिः ६४५ १३
महिषीप्रसवविकारशान्तिः ५६६ १०
महिषीप्रसवविकारः ५६६
महीधराविकारजं निमित्तफलम् ४२९ २२
मानसर्क्षपीडाशान्तिः २७४
मानुषजनितभयहेतुः ४८४ ११
मानुषदोषशान्तिः ४८६
मानुषाद्भुतावर्त्तः ४८४ १०
मासमात्ररिष्टम् ५२२
" ५२८
मासाद्यधिपाः २३५ १७
मासाधिपादिफलम् २३५
माहेन्द्रमण्डलफलम् ४०५ १४
माहेन्द्रमण्डलम् ४०४ २३
मांसज्वलने विकारः ४१७
मांसविकारपाकः ७४५ १६
मांसविकारः ५८५
मांसवृष्टिः ३७९ १२
मिथुनजन्मादिविचारः ४६७