पृष्ठम्:अद्भुतसागरः.djvu/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४८
अद्भुतसागरे

अथ दक्षिणदिग्देशाः । तत्र काश्यपः ।

 याम्ये माहेन्द्रमलय विन्ध्यं च कुसुमाकरम् ।
 स्वमालिनी स्त्रीराष्ट्रं च धान्यं दशपुरन्दरा ॥
 अवन्ती दर्पणं चैव कर्कोटकवनं तथा ।
 कौन्तमार्गणकोपारा दण्डकारण्यमेव च ॥
 प्रवालं मौक्तिकं शङ्खं वैडूर्यं ताम्रधातवः ।

प्रवालादि तस्योत्पत्तिस्थानमिति

 ऋष्यमूकगिरी रम्यं पिशाश्रममेव च ।
 कोङ्कणं चित्रकूटं च भरुचीपट्टनं तथा ॥
 पट्टनं बलदेवस्य कार्मणेयकमेव च ।
 नासिका चैव गोनर्दकर्णाटद्रविडानि च ॥
 ककुलाङ्गालकोटिश्च निद्रा पाञ्चनदाश्रिताः ।
 वैखण्डं कालेयं मालं सूर्यावर्त्तं कुजावहम् ॥
 तथा भोगवती चेति विख्याता दक्षिणादिशि ।

पराशरस्तु ।
 अथ दक्षिणस्यां विन्ध्यकुसुमापीडदर्दुरमहेन्द्रसूर्पावर्त्तमलयमालवावन्तिशावरत्रि-दशपुरैककर्णभवकच्छर्षिकपवनवासोपगिरिनगरदण्डकगणराष्ट्रस्त्रीराज्यकर्कोटकवनतिमिङ्गिलसमहरऋष्यमूकतापसाश्रमचम्पाशङ्खमुक्ताप्रवालवैडूर्याकरोड्रत्रिवारिचरविरिञ्चिदक्षिणार्णवचोलककौवेरकावेरीपिशिकधर्मपट्टनपट्टिकासिकृष्णवर्णताम्रपर्णनर्मदाकाञ्चीपट्टनकलिकटिसेनाकीर्णहरिणकारवेणीतटतुम्बवनवैखण्डकालाजिनद्वीपिकर्णिकारशिविकोङ्कणचित्रकूटकार्णाटहारिकान्ध्रकोलगिरिनासिक्यर्क्षकार्मणेयकविघातकचोचिलकबलदेवपट्टनक्रौञ्चद्वीपसिंहलाः । परमगोवर्धनमलयमरुचित्रकूट-