पृष्ठम्:अद्भुतसागरः.djvu/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अद्भुतसागरे।

विषयाः पृ. प.
निर्घातस्वरूपम् ३०७
निर्घाताद्भुतावर्त्तः ३०७
निर्घातोत्पातशान्तिः ३०९ २२
निर्वातजलोत्पत्तिविकारः ४१२ १२
निष्ठ्यूते रिष्टविचारः ५५६ १३
निष्प्रभसूर्यविकारः १८
नेत्ररिष्टम् ५१८ १८
नेत्रविकारः ५३५ २५
नेत्ररिष्टशान्तिः ५२१ २१
नैर्ऋतीदिग्देशाः २६० १५
नैर्ऋतीप्रधानदिग्देशाः २६१ १९
न्यग्रोधे पुष्पिते विकारः ४४९ १६
[प]
पञ्चभङ्गः ८८ १२
पटहादिविकारः ७०६ १०
पतितवृक्षोत्थानविकारः ४४२
पत्रे पत्रोत्पत्तौ फलम् ४५३ १५
पद्मकेतुलक्षणम् १८५ १९
पद्मकेतोरमृतजस्य लक्षणम् १८५ ११
पद्मोपलादिविकारपाकः ७४५ २३
परचक्रभये शान्तिः ७३४
परिविष्टचन्द्रे इन्द्रधनुर्विकारः ३०२
परिवेषवर्णा दिक्पालकृताः २८५ २१
परिवेषविकारपाकः २९७
परिवेषविशेषविकारः २९५ १३
परिवेषस्थभौमादिफलम् २९२ ३३
परिवेषस्य वायुकृतस्य वर्णफलम् २८७
विषयाः पृ. प.
परिवेषस्वरूपम् २८५
परिवेषद्भुतावर्त्तः २८५
परिवेषे जन्मर्क्षादौ फलम् २९२ १२
परिवेषे द्वित्र्यादौ फलम् २९१ १८
परिवेषोत्पातशान्तिः २९६ १४
परिवेषो वायुकृतः २८६ १५
परिवेषो वृष्टिकरः २९१ १८
पर्वतज्वनविकारः ४१८
पशुमरणे शान्तिः ७३४
पशुविकृतिपाकः ७४५ १५
पश्चिमदिक्प्रधानदेशाः २६२ २३
पश्चिमदिग्देशाः २६१ २२
पाकसमयाद्भुतावर्त्तः ७४४ १९
पादावघट्टनविकारः ५४२ २२
पानपात्रज्वलनविकारः ४१७ १५
पांशुवृष्टिविकारपाकः ७४७
पांशुवृष्टिः ३७९ १४
पिङ्गलिकाचेष्टाविकारः ६८० १५
पिङ्गलिकाद्भुतावर्त्तः ६८०
पिङ्गलिकायवृक्षसास्वावलम्बित्वेन फलम् ६८० १२
पिङ्गलिकाशब्दपलम् ६८०
पिङ्गलिकास्थानविशेषफलम् ६८०
पिटकवर्णफलम् ४९०
पिटकस्याङ्गविशेषेषु फलविशेषः ४९०
पिटकाद्भुतावर्त्तः ४९०
पिपीलिकाद्यद्भुतशान्तिः ६७० १९
पिपीलिकाद्यद्भुतावर्त्तः ६६९