पृष्ठम्:अद्भुतसागरः.djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



विषयानुक्रमणिका।

विषयाः पृ. प.
धनुर्मूर्छाणानादौ विकारः ७४८
धनुर्मृगादिसूर्यफलम् २२८ १७
धनुराशेर्द्रव्याणि २८० २५
धिष्ण्यालक्षणम् ३२२ २६
धूमविकारपाकः ७४५ १२
धूमकेतुलक्षणम् १९२ १२
धूमकेतूदयः १९२ १०
धूमसंवर्त्तकेतुलक्षणम् १९१
धूमसंवर्त्तकेतूदयः १९० १०
धूलिवृष्टिः ३७९ १४
धेनुरुधिरदोहशान्तिः ६४३ १०
धेनुविकृतिः ६४३
ध्रुवाद्यद्भुतावर्त्तः २०२
ध्रुवाशुभलक्षणम् २०५ २४
ध्वजज्वलनविकारः ४१७ १५
ध्वजधूमविकारः ४१८ १७
[न]
नकुलविकारपाकः ७४३ १८
नकुलार्थः ५३६ २५
नक्तंदिवचारिशकुनाः ५७८ १२
नक्षत्रग्रहावरोधकपरिवेषविकारः २९२
नक्षत्रतो दिग्देशाः २५४
नक्षत्रतो देशविभागः २५१ २२
नक्षत्रपीडाकृदुल्काविकारः ३३८ १९
नक्षत्रमण्डलानि ३८७
नक्षत्रमार्गतारोत्पातशान्तिः २५१ १४
विषयाः पृ. प.
नक्षत्रवर्गः ३३८ १९
नक्षत्रविशेषे भूकम्पविशेषः २८८
नक्षत्रवीथ्यः २४८
नक्षत्रोत्पातशान्तिः २४७ १४
नखविकारः ५४३ १३
नगरज्वलनविकारः ४१७ २०
नपुंसकविहगाः ५७८ २४
नपुंसकादिविहगबलवत्ता ५७८ १६
नरविकारपाकः ७४७ १५
नवमी शान्तिः ५२१ २३
नष्टमार्गणादिशकुनविशेषाः ५८१ १३
नागरादिग्रहाः २१८ २०
नागवीथी २४८
नाडीनक्षत्रपीडाफलम् २७० १९
नाडीनक्षत्राणि २६९
नानामृगविहगाद्यद्भुतावर्त्तः ५८३
नाभसभौममिश्रकाः ७०८ २०
नासिकाविकारः ५३७
नास्तिकप्रचारे शान्तिः ७३४
निर्घाततिथिफलम् ३०९ १३
निर्घातदिक्फलम् ३०७ १३
निर्घातनक्षत्रफलम् ३०९ १६
निर्घातफलपाकः ३१०
" ७४४ २२
निर्घातसमयफलम् ३०८ ११