पृष्ठम्:अद्भुतसागरः.djvu/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३७
भार्गवाद्भुतावर्त्तः ।

वराहसंहितायाम् ।

 अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुभम् ।
 पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ॥

पराशरः ।
 आद्यमेव मण्डलं वातमार्गमाहुस्तीक्ष्णम्। व्यालमार्गमूर्ध्वदण्डं वैश्वानरमृते श्रवणात् । वातमागंगोऽतिरूक्षो वातरिक्ताम्भोदाशनिदः । व्यालेन विषाग्निचौरप्राबल्यम् । वैश्वानरेण तीव्रवर्णनिग्रहकर्त्ता च ।
हरिवंशे कंसवधनिमित्तम् ।

 “वैश्वानरपथे शुक्रो ह्यतिचारं चचार ह"[१]

अथास्यायनक्रमेण पञ्चमार्गानाह पराशरः । तद्यथा ।
 प्राक्प्रतीच्योरुदयास्तमयादुदङ्मध्यदारुणास्त्रयो मार्गास्तेषां दक्षिणोत्तरमध्यमोत्तरमध्यम-मध्यमदक्षिणा गत्यन्तरालदेशं पञ्चधा विभज्य पञ्च मार्गाः कल्पनीयाः ।
 एतदुक्तं भवति । दक्षिणायनादनुलोमविलोमाभ्यां षट्त्रिंशद्भिरंशकैकत्तरमध्यमोत्तरमध्यममध्यमदक्षिण-दक्षिणाः पञ्च मार्गा भवन्तीति । एतेष्वस्तमितत्य भार्गवस्य क्रमेणास्तदिन्याह ।
पराशरः ।
 प्रागस्तमित उत्तरोत्तरमध्यमध्यमानुत्तरदक्षिणेषु मार्गेषु पञ्चपञ्चाशत्षष्टिपञ्चसप्तत्येकाशीतिनवति-भिर्दिवसैः पश्चाद्दर्सनमुपैति। प्रतीच्यामस्तमितः षडष्टद्वाशपञ्चदशचतुर्विंशतिभिरहोभिः प्रागुदयते । अन्यथा जगदशिवकरो भवति।
अथोदयास्तफलम् । तत्र पराशरः ।
 प्रागुदितो नवभिर्मासैरेकविंशतिनक्षत्राणि चरति । प्रतीच्यामष्टभिरेकोनविंशतिनक्षत्राण्याप्तः शुभाशुभफलः ।


  1. २३ अ. २६ श्लो. ।