पृष्ठम्:अद्भुतसागरः.djvu/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३३
भार्गवाद्भुतावर्त्तः ।

बृहत्संहितायां च ।

 नागा तु पवनयाम्यानलानि पैतामहात् त्रिभास्तिस्रः ।
 गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भाद्रपदे ॥ .
 जारद्गव्यां श्रवणात् त्रिभं मृगाख्या त्रिभं च मैत्राद्यम् ।
 हस्तविशाखात्वाष्ट्राण्यजा त्वषाढाद्वयं दहना ॥
 तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्यमार्गस्थाः ।
 तासामप्युत्तरमध्यदक्षिणावस्थितैकैका ॥
 उत्तरवीथीषु सितः सुभिक्षशुभकृद्गतोऽस्तमुदयं वा ।
 मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु ॥
 अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम् ।
 उदगाद्यासु यथाक्रममेवं फलनिश्चयं ब्रूयात् ॥

 पराशरेण त्वस्य वीथयो न कथिताः । सामान्यग्रहवीथय एवास्य वीथय इति तत्सुरसः । ताश्च मार्गनिर्णये लिखिष्यामः । वीथीफलानि तु लिख्यन्ते तद्यथा ।
 तत्र नागवीथीगतो नागाजामाश्रिताँश्च पीडयति । गजकुलानि गजवीभ्याम् । ऐरावत्यां नृपतिबलविरोधः । आर्षभ्यां वयोवित्तज्ञानबलाधिकशस्यपीडा श्लेष्मव्याधिप्रादुर्भावश्च । गोवीथ्यां शस्यगोमतां हानिः । जरद्गववीथ्यां शास्त्रविदाम् । मृगवीथ्यां मृगव्याधिः शस्यतपस्विनां पित्तरोगोद्भवश्च । अजायां शस्यकर्षब्रह्मचारिणामाधिक्यम् । दहनवीथ्यां शस्यमेघविलपनमग्निपित्तव्याधिसम्भवश्च । दीप्तिमदृक्षमपि चरन् सुभिक्षक्षेमाय निष्प्रभं वीपरीतः ।
अथ मण्डलफलं वटकणिकायाम् ।

 भरणीरौद्रमघानिलशाक्रधनिष्ठादिसंप्रवृत्तेषु ।
 चारोदयः शुभो मण्डलेषु हित्वेन्द्रपित्राद्ये ॥

विष्णुधर्मेत्तरे ।
 अथोदयास्तमयचारैः शुक्रस्य याम्याद्यं नक्षत्रचतुष्टयाद्यं म-