पृष्ठम्:अद्भुतसागरः.djvu/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३१
भार्गवाद्भुतावर्त्तः ।

 शतभिषजि सौण्डिकानामजैकभे द्यूतजीविनां पीडा।
 कुरुपाञ्चालानामपि करोति चास्मिन् सितः सलिलम् ॥
 आहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम् ।

पराशरः ।

 भार्ग्यार्यमानिलेन्द्राग्नेयप्रौष्ठपादरौद्रयाम्यतिष्यगतः स्निग्धो रश्मिवान् वर्षकरः ।

वटकणिकायाम् ।

 भाद्रपदानिलचित्रा याम्यविशाखे सफाल्गुन्यौ ।
 समुपेत्य वर्षति सितो भिन्दँश्च गतो मघाग्नेये ॥
 मूलज्येष्ठाषाढापुनर्वसूनां यदैति मध्येन ।
 भौमहते चामार्गे। यावत् तावत् कुतः सलिलम् ॥

पराशरः ।
 प्राजापत्यत्वाष्टेन्द्राग्नेयमैत्राणामुदङ्मध्यदक्षिणेन च व्रजन् क्षेमशस्यवृष्टीनां प्रकृष्टमध्यान्तफलो भवति मित्र्याग्नेययोरुदङ्मध्यगतः । प्रजाहिताय एवमेवाषाढादित्यरोहिणीमध्यगत इन्दोर्दक्षिणतः सुवृष्टये सूर्यादुत्तरतः ।

 अवर्षके भे विचरन् यदि वर्षति भार्गवः ।
 वर्षकर्क्षगतो वर्षं षोडशार्चिर्न वर्षति ॥

षोडशार्चिरिति संपूर्णरश्मिरपि न वर्षतीत्यर्थः ।
वृद्धगर्गस्तु ।

 आग्नेयत्वाष्ट्रमैत्राणि रोहिणीं पित्र्यमेव च ।
 ऐन्द्राग्नं चापि रौद्रं च शुक्रो दक्षिणतश्चरन् ॥
 करोत्यर्थकृतां वृद्धिमवृष्टिं शस्यनिग्रहम् ।
 शस्त्रं रोगं च कोपं च ग्रीष्मे चाग्निभयं भवेत् ॥
 आषाढरोहिणीनां च भेदने च पुनर्वसोः ।