पृष्ठम्:अद्भुतसागरः.djvu/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६
अद्भुतसागरे

 स फाल्गुनोऽतिक्रूरः स्याद्धान्यमुत्कर्षतां व्रजेत् ॥
 क्वचिन्निष्पद्यते शस्यं क्वचिच्छस्यं विपद्यते ।
 क्वचित् सुभिक्षं भवति क्वचित् क्षेमः क्वचिद्द्वयम् ॥

फाल्गुनः ।
विष्णुधर्मोत्तरे ।

 चित्रास्वातिगते जीवे त्वाष्ट्रं वर्षमुदाहृतम् ।
 शूकधान्यक्षयकरं भूपानां भयवर्धनम् ॥

गर्गस्तु ।

 मृदुभावाश्च राजानः स्त्रियः कामपरायणाः ।
 क्षेमारोग्ये च मृदुनी चैत्रो वर्षस्तदा मृदुः ॥

वृद्धगर्गस्तु ।

 चित्रां स्वातिं च नक्षत्रं चरेद्यदि बृहस्पतिः ।
 चैत्रः संवत्सरः सोऽल्पक्षेमारोग्यसुभिक्षकृत् ॥

 मृदवः पार्थिवाश्चात्र चित्रं च मृदु वर्षति ।

वराहसंहितायां तु ।

 चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः ।
 वृष्टिस्तु कोशधान्यस्य भवति पीडा च रूपवताम् ॥

चैत्रः ।
विष्णुधर्मोत्तरे ।

 विशाखामैत्रगे जीवे वर्षमिन्द्राग्निदेवतम् ।
 सौभिक्षानन्दजनकं यज्ञधर्मप्रवर्धनम् ॥

वराहसंहितायां तु ।

 वैशाखे धर्मपरा विगतभयाः प्रमुदिताः प्रजाः सर्वाः ।
 यज्ञक्रिया प्रवृत्तिर्निष्पत्तिः सर्वशस्यानाम् ॥

गर्गस्तु ।

 ईतयः प्रशमं यान्ति सन्धिं कुर्वन्ति पार्थिवाः ।