पृष्ठम्:अद्भुतसागरः.djvu/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११७
बृहस्पत्यद्भुतावत्तः ।

 वैशाखे शस्यजनना वृष्टयः सम्भवन्ति च ॥

वृद्धगर्गस्तु ।

 विशाखां चैव मैत्रं च चरेद्यदि बृहस्पतिः ।
 निरीतिकः स वैशाखो हायनः प्राणवर्षकृत्[१]
 सर्वशस्यानि पुष्यन्ति सुभिक्षं क्षेममेव च ।
 नरेन्द्राश्चाविरोधेन प्रजा रक्षन्ति धर्मतः ॥

वैशाखः ।
विष्णुधर्मोत्तरे ।

 ज्येष्ठामूलोपगे जीवे वर्षं स्याच्छकदैवतम् ।
 पीडाकरं धर्मभृतां सम्यक् श्रेष्ठमहीभृताम् ॥

गर्गः ।

 वृक्षगुल्मलताशस्यक्षेमकर्मविनाशनः ।
 क्रूराज्ञादीप्तिजननो ज्येष्ठः श्रेष्ठनरान्तकृत् ॥

वराहसंहितायां तु ।

 ज्येष्ठे ज्ञातिकुलधनश्रेणीश्रेष्ठा नृपाः ससर्वधर्मज्ञाः ।
 पीड्यन्ते धान्यानि च हित्वा कङ्गुं शमीजातिम् ॥

वृद्धगर्गस्तु ।

 ज्येष्ठे मूले च नक्षत्रे चरेद्यदि बृहस्पतिः ।
 ऐन्द्रसंवत्सरः स स्यात् सर्वभूतहिते शिवः ॥
 दुर्भिक्षं जायते घोरं वैरं चैव प्रवर्त्तते ।
 न च वर्षेत् तदा देवो न च निर्वर्त्तते सदा ॥

ज्येष्ठः ।
विष्णुधर्मोत्तरे ।

 आषाढद्वयगे जीवे वैश्वदेवमुदाहृतम् ।
 नाशुभं न शुभं लोके राजविग्रहकारणम् ॥


  1. जलवृष्टिकृदित्यर्थः ।