पृष्ठम्:अद्भुतसागरः.djvu/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
अद्भुतसागरे

 शलभाद्याकुलः सौम्यो दुर्भिक्षभयकारकः ॥

वराहसंहितायाम् ।

 सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च शस्यवधः ।
 व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ॥

वृद्धगर्गस्तु ।

 सौम्यं रौद्रं च नक्षत्रं चरेद्यदि बृहस्पतिः ।
 भवेत् स मार्गशीर्षोऽब्दः सर्वदोषसमन्वितः ॥
 न वर्षति तदा देवः शुष्यन्ति च जलाशयाः ।
 न समृद्व्यन्ति शस्यानि जातं चैव विहन्यते ॥
 दुर्भिक्षभयरोगैश्च विविधैश्चाप्युपद्रवैः ।
 चराचराणां भूतानामनयः संप्रवर्त्तते ॥

मार्गशीर्षः ।
विष्णुधर्मोत्तरे ।

 आदित्यपुष्यगे चाब्दं विज्ञेयं गुरुदैवतम् ।
 आतङ्करहिते लोके क्षेमारोग्यसुखप्रदम् ॥

वराहसंहितायाम् ।

 शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः ।
 द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥

 द्वित्रा गुणा हि यस्मात् स द्वित्रिगुणो हि धान्यार्थः । यावता मूल्येन यावद्धान्यं लब्धमासीत् तावता तद्विगुणं त्रिगुगं वा लभ्यत इत्यर्थः ।
गर्गस्तु ।

 पुनर्वसुं च पुष्यं च चरेद्यदि बृहस्पतिः ।
 पौषः संवत्सरः स स्यात् सर्वौषधिसमन्वितः ॥
 शस्यं सम्पद्यते सर्वं सम्यग् वर्षति वासवः ।
 उत्तमं क्षेमसौभिक्षं भवेद्धर्मस्तदा सताम् ॥

पाषः ।