पृष्ठम्:अद्भुतसागरः.djvu/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५
बुधाद्भुतावर्त्तः ।

 आर्यम्णं हौतभुजं भाद्रपदामुत्तरां यमेशं च ।
 चन्द्रस्य सुतो निघ्नन् प्राणभृतां संक्षयं कुरुते[१]

काश्यपस्तु ।

 भरणीकृत्तिकार्यम्णमाहिर्बुध्नं च चन्द्रजः ।
 धातुद्रव्यविनाशाय धनवार्त्ताँश्च पीडयेत् ॥

निघ्नन्निति सम्बन्धः ।

 रेवतीं वारुणं मूलमश्विनीं चैव सोमजः ।
 वणिजां जलजानां च तुरङ्गाणां च पीडनम् ॥

निघ्नन् करोतीति सम्बन्धः ।
वराहसंहितायां तु ।

 आश्विनवारुणमूलान्यपमृद्गन् रेवतीं च चन्द्रसुतः ।
 पण्यभिषग्गोजाविकसलिलजतुरगोपघातकरः ॥
 पूर्वाद्यृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्गीयात् ।
 क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥

काश्यपस्तु ।

 पूर्वाद्यृक्षत्रये सौम्यो भेदं कृत्वा यदि व्रजेत् ।
 क्षुच्छस्त्रतस्करभयं करोति प्राणिनां वधम् ॥

पराशरस्तु ।
 विशेषस्तु सौम्यादिषड्नक्षत्रचारी सुवृष्टये । श्रविष्ठावारुणयोश्च । दक्षिणतो नैर्ऋतेन्द्रपूर्वासु भयकृत्। अश्विन्यां वणिग्विनाशाय । त्वाष्ट्रे शरच्छस्यानाम्  अथास्य देवलमतेनोदयदिनैर्गतिचतुष्टयं वराहसंहितायाम् ।

 ऋज्वतिवाऽवक्ता विकला च मतेन देवलस्यैताः ।


  1. धातुसंक्षयकृत् इति अ .।