पृष्ठम्:अद्भुतसागरः.djvu/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
अद्भुतसागरे

 द्रविड विदेहान्ध्राश्मकभासापरकौङ्गणाः समव्रिषिकाः ।
 कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्करिणः ॥
 नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्त्तानाम् ।
 आडविकदुर्गकर्वटवधिकनृशंसावलिप्तानाम् ॥
 नरपतिकुम्भारकुञ्जरदम्भिकडिम्भाभिघातपशुपानाम् ।
 रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥
 कोषभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ।
 शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः ॥

अथ वर्णफलम् । तत्र वृद्धगर्गः ।

 पीतकः कृष्णवर्णो वा विरश्मिर्वा विगर्हितः ।

अथ चारफलम् । तत्र वृद्धगर्गः ।

 त्रिंशद्भिर्लोहितो मासैर्विचरेद्राशिविंशकम् ।
 यदा स पूजितश्चारो न च न्यूनो न चाधिकः ॥

अथास्य नक्षत्रविशेषेषु चारादिफलं वराहसंहितायाम् ।

 चारोदयाः प्रशस्ताः श्रवणमघादित्यमूलहस्तेषु ।
 एकपदादिविशाखाप्राजापत्येषु च कुजस्य ॥
 प्राजापत्ये श्रवणे मूले त्रिषु चोत्तरेषु शके च ।
 विचरन् घननिवहानामुपघातकरः क्षमातनयः ॥

विष्णुधर्मोत्तरे तु ।

 ध्रुवेषु वैष्णवे मूले शाक्रे च विचरन् कुजः ।
 घोरां करोत्यनावृष्टिं कृत्तिकासु मधासु च ॥

ध्रुवेषु उत्तरात्रयरोहिणीषु ।
वराहसंहितायाम् ।

 दक्षिणतो रोहिण्याश्चरन्महीजोऽर्घवृष्टिनिग्रहकृत् ।
 धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥