पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२४ अथर्वसंहिताभाष्ये परि । मा। भूतात् । परि । मा। उत । भव्यात् । दिशःऽदिशः । जङ्गिडः। पातु । अस्मान् ॥ ४॥ अयं जङ्गिडो मणिः मा मां दिवः धुलोकात् । ततः संभूताद् भ- याद् इत्यर्थः । एवं पृथिव्यादिवपि द्रष्टव्यम् । परि पात्विति उत्तरत्र संबन्धः । तथा पृथिव्याः सकाशात् पृथिव्यां संभूतेभ्यो बाधकेभ्यः पा- तु । एवम् अन्तरिक्षात् तत्रत्याद् रक्षःप्रभृतेः पातु । वीरुद्भ्यः विविधं रोहन्तीति वीरुधः । तेभ्यः पातु । उपलक्षणम् एतत् । 1तरुगुल्मादिभ्य इत्यर्थः । तेष्वपि विषादिदोषसंभवात् तद्रक्षामार्थना युक्ता । एवं भूतात् अतीतात् कालात्2 । भूतसंबन्धिनः प्राणिजाताद् इत्यर्थः । एवं भव्यात् भविष्यतोपि परि पातु । एवं दिशोदिशः प्रागादेः3 । वीप्सया सर्वा अ- पि दिशः परिगृह्यन्ते । सर्वाभ्यो दिग्भ्यः तत्रत्येभ्यो भयेभ्यः अस्मान् जङ्गिडो मणिः पातु ॥ पञ्चमी ॥ यं ऋष्णवो देवकृता य उतो ववृतेन्यः । सर्वांस्तान् विश्वभैषजोरसां जङ्गिडस्करत ॥ ५॥ ये। ऋष्णवः । देवेऽकृताः । यः । उतो इति । ववृते । अन्यः । सर्वान् । तान् । विश्वऽभेषजः । अरसान् । जङ्गिडः । करत ॥ ५ ॥ देवकृताः देवैर्निष्पादिता ये ऋष्णवः गन्तारो हिंसकाः पुरुषाः स- न्ति । उतो अपि च ये अंन्ये मनुष्यादिप्रेरिता बाधका ववृते4 ववृतिरे A B C यः कृष्णवो देवकुताये उतो वभृतेन्य:. DS यः कृष्णो देवकृताय उतो बभृथेन्य. K kV D यः कृष्णो देवता य उतो वभृतेन्यः. R यः कृष्णयो देवकृता य उतो वभृथेन्यः. C. यः कृष्णवी देवताय उतो वभृतन्यः. Sisatit's tist: य ऋष्णयो देवकृता य उतो ववृते. 7:. We with Sayana's text. PŮJ T: 1 storat: 1. Wc with Sâyana. ÚJE So we read with PÅ J. ५ PJ वभृतेन्यः । (changed Jt0 वभनेन्यः ।). "वभृतेन्यः. We with the Sumkita. 18 तत्र for तरु. 'S' अतीतातत्कालात् lor अतीतात् कालात्. 38 प्रागादि for प्रागादे. 1 S instead of reading the words area aglad in this place reads them between atesti asul urz: lower down. वऽकृताः।. We with p.