पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७४ अथर्वसंहिताभाष्ये यद्वा “तद् यद् एनं प्राणैः समैन्धस्तद् इन्द्रस्येन्द्रत्वम्" इत्यादिश्रुतेः [नि०१०..] इन्द्र आत्मा । स च इन्द्रियैः इतरैर्वागादिभिः सह पातु ॥ द्वितीया ॥ सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः । माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥ २ ॥ सोमः । त्वा । पातु । ओषधीभिः । नक्षत्रैः । पातु । सूर्यः । मातऽभ्यः । त्वा । चन्द्रः । वृत्रऽहा । वातः । प्राणेन । रक्षतु ॥२॥ सोमो वल्ल्यात्मक ओषधीनां राजा देवः ओषधीभिः इतराभिर्व्रीह्या- दिभिः सह वा त्वां पातु रक्षतु । एवं सूर्यो देवो नक्षत्रैः । नक्षान्नाशात् पतनान् त्रायन्त इति नक्षत्राणीति अत्र नक्षत्रशब्देन ग्रहाः परिगृह्यन्ते । तैः सह त्वां पातु । एवं चन्द्रः सर्वपदार्थप्राण्याह्लादकारी देवः मार्द्भिः मासैः सह पातु । “पद्दन्" इत्यादिना मासशब्दस्य मास्भावः । 'झलां जशोन्ते” इति जशत्वेन दकारः । मस्यन्ते परिमीयन्ते सकला वृद्धिह्रासैरिति मासा इति तद्व्द्युत्पतिः । स विशेष्यते वृत्रहेति । वृत्रः आवरकोन्धकारः तस्य हन्तेति वृत्रहा । एवं वातो वायुः प्राणेन स्वकीयेन शरीरगतेन पञ्चवृत्त्यात्मकेन वायुना सहितः सन् त्वां रक्षति रक्षतु ॥ तृतीया ॥ तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान्। त्रिवृतं स्तोमं त्रिवृत आपं आहुस्तास्व रक्षन्तु त्रिवृत्ता त्रिवृद्भिः ॥ ३ ॥ तिस्रः । दिवः । तस्रः। पृथिवीः । त्रीणि । अन्तरिक्षाणि । चतुरः । समुद्रान्। त्रिवृतम् । स्तोमम् । त्रिवृतः । आपः । आहुः । ताः । त्वा । रक्षन्तु । त्रिवृत्ती । त्रिवृतऽभिः॥३॥ So ABCDKÝRS V DCS PP J. BCDRŠ VC 7° for for through- on the mantra. We wiih KK De ३ K KSV तास्त्रिवृद्भिः. KC तृवृतात्तृवृद्भिः. We witli A B C D Dc. त्रिऽवृताः ।. PJ त्रिऽवृतात् । 6 1 Su Sayana's text also.