पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू° ४.]४६२ एकादशं काण्टम् । प्रशने करणत्वेन विनियोगादेव स तदवयवजातम् ओदनस्य अर्थात् कृतं वेदितव्यम् । तत्र अनेर्जिहैव मार्शितुर्बिल्वेति पञ्चमेन मनतेण प्रतिपा दयति । । ततैश्चैनमन्यय जिह्वया प्रशीर्थय चैतं पूर्व ऋषयः प्रश्नन। जि लु ते मरिष्यतीत्येनमाह । तं वा अहं नार्वाचं न परांठं स यीस् । अग्नेर्जिवर्या । तथैनं भाशिषं तथैनमजीगभम् । एष वा ऑनः सर्वाः सर्वेपः सर्वेतनूः। सर्वाङ्ग एव सर्वेषः सर्वेत नूः स भवति य एवं वेद ॥ ५ ॥ ततः । च । एनम् । अन्ययां । जिल्लयां । ऽआशीः । यय । च । ए तम् । पूर्वं । इऋषीयः । ऽऽआश्नन् ॥ जिह्मा । ते । मुरिति । इति । एनम् । आहृ ॥ तम । वै। अहम्। न। अर्धार्धम् । न। परांश्वम् । न । प्रत्यञ्चम् ॥ अग्नेः । जिलयां । तथ | एनम् । प्र । अशि धुम् । तयां । एनम् । अजीगमम् ॥ एषः । वै । ओनः सर्वेऽअ ॐः। सर्वेऽपरुः । सर्वेऽतनूः । सर्वेऽअङ्गः। एव। सर्वेऽपरु । सर्वेऽत नूः ; । सम् । भवति । यः । एवम्। वेदे ॥ ५ ॥ यया जिच्या पूर्व ऋषयः एतम् ओदनं मञ्जन् तान्यया आतमी यया जिल्ह्या चेन हे देवदतं त्वम् ओदनं प्रशस्तर्हि ते विदीया जि हा मरिष्यति प्राणांस्त्यक्ष्यति । प्राणत्यागेन शुष्का स्वकार्यक्षमा न भ विष्यतीत्यर्थः । ॐ मृङ् प्राणत्यागे । ५ म्रियतेचेंद्भिश्च ” इति आत्म नेपदस्य नियमनात् परस्मैपदम् । ‘‘ऋद्धनोः स्ये ” इति इडागभः ॐ । तं वा अहम् इत्यादि पूर्ववत् । अनेः अवयवभूतया जिह्वया । सैव प्रा शितुः ओदनस्य च जित्वेन्यर्थः । तथा जिल्लया एनम् ओदनम् अहं शक शिषम् इत्यादि पूर्ववत् ॥ दन्तानामपि निपरिवृॐि षष्ठेन मन्त्रेण दर्शयति । Sy units च in जिघ ७१