पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षुर्भ्याम् । ताभ्याम् एनं प्राशिषम् इत्यादि पूर्यवत्। एष वा ओदनः सर्वाङ्ग इत्यादिवाक्यशेषः समानार्थः ॥

    "ब्रह्म मुखम्" इति यद् ओदनस्य मुखकल्पनं कृतं तस्योपयोगम् आह ॥
      ततश्रैनमन्येन् मुखेन् माशीर्येन चैतं पूर्व ऋषयः प्राश्रेन् । मुख् तस्ते प्रजा मेरिष्धतीत्यैनमाह । तं वा अहं नार्वासं न प्रत्यहम् । ब्रहेणा मुखेन। तेननं प्राशिषं तेनेनमजीगमम् । एष वा ओदनः सर्वोड्णगः सर्वतनूः । सर्वाड्ग एव सर्वपरूः सर्वनूतनः सं भवति य एवं वेद ॥ ४ ॥ 
     ततः । च । एनम् । अन्येन । मुखेन । भऽआशीः । येन । च । एतम् । पूर्वे । ऋषयः । ऋषयः ॥ मुखतः । ते । प्रऽजा । मरिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न ।               । न ।              । न ।     
         ॥ ब्रह्मेणा । मुखेन ॥ नेन । एनम् । प्र । आशिषम् । तेनं । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वेऽअङ्गः। सर्वेऽपरूः । सर्वेऽतनूः । सर्वेऽअङ्गः । एव । सर्वेऽपरूः । सर्वेऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ ४ ॥ 


      येन च ओदनसंबन्धिना ब्रह्मात्मकेन मुखेन पूर्व ऋषयः प्राश्रन् ततोन्येन चेन्मुखेन ओदनं प्राशीर्स्त्तह मुखतः मुखाद् आरभ्य अभिमुखदेशे वा ते त्वदीया प्रजा मरिष्यति विन          इति अनेन प्रकारेण एनं प्राशितारम् आह् कश्रिद् ब्रूयात् । तं वा अहम् इत्यादि पूर्ववत् । ब्रह्मणा यत् जनत्कारणं  ब्रह्म वेदात्मकं वा तदात्मकेन मुखेन ओदनर्सवन्धिना । तेन प्रागुक्तेन एनम् ओदनं प्राशिषम् इत्यादि सम्पनम् ॥ 
      
     पूर्व ' ब्रहस्पतिः शिरः इत्यादिना कानिचिदेव अङ्गानि उपलक्षणत्वेन ओदनस्य परिकल्पितानि । अस्मिन् प्रकरणे अनुक्तानामपि   अवयवातां ।