पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२

एव सर्वपरु: सर्वतनू: सम् भवति य एवम् वेद ||१|| तत:| च | एनम्| अन्येन| शीर्णा| प्र$आशी: | येन| च| एनम्| पूर्वे| ऋषय:| प्र$आत्रन्|| ज्येष्ट्त:| ते| प्र$जा| मरिष्यति| इति| एनम्| आहु|| तम्| वे| अहम्| न| अर्वाश्चम्| न| पराश्चम्| न| मत्यश्चम्|| बृह्स्पतिना| शीर्णा|| तेन| एनम्| प्र| आशिषम्| तेन्| एनम्| अजीगमम्|| एष:| वे| ओदन:| सर्व$शृग्:|सर्व$परु:| सर्व$तनु:| सर्व्$अङग:| एव| सर्व$परु:| सर्व$तनू:| सम्| भवति| य:| एवम्| वेद||१||

पूर्व प्रथमभाविनो$नुष्टातार ऋषय: येन च शिरसा एतम् ओदनम् प्राष्र्न् प्राशितवन्त:| अश योजने| ऋयादिवात् ष्राप्रत्यय:| ततस्तस्माद् अन्येन शीष्णार् शिरसा| " शीषेश्छन्दसि" इति शिर: शब्दस्य शीर्षन् आदेश:| ततश्चेति चशब्दश्चेदर्थे| अन्येन चेत् शिरसा एनम् उक्तप्रभावम् ओदनम् प्राशी: हे देवदेवत प्राशितवान् असि ते तव प्रजा पुत्रादिरूपा ज्येष्ट्त आरभ्य ज्येष्टादिऋमेण मरिष्यति इति अनेन प्रकारेण एनम् प्रशितारम् आह् अभिग्यो ब्रूयात| इत्यथम् अयथप्राशने दोष उपन्यस्त:| एतदोषपरिहारेण प्राशनम् आह तम् वा इति| तम् तथाविधम् ओदनम् अहम् अर्वाचन्तमपि न प्राशिषम्| तथ प्रत्यचम् आत्माभिमुखम् अचन्तमपि न प्राशिषम्| अत: पराचम् चेन प्राशी: इत्यदिना उक्तदोषस्य अप्रसङग:| कथम् तर्हि प्राशिरित्याह| ब्रुहस्पतिना शीर्णा ब्रुस्पत्यात्म्ना ओदनसम्बन्धिशिरास| ऋषयो हि पूर्वम् अनेनैव शिरसा ओदनम् प्राशृन| अहमपि ओदनात्मकस्तेनैव शिरसा एनम् ओदनम् प्राशिवम् प्राशितवान् अस्मि| ओदन एवौदनम् प्राशीत् इति उक्तम्| तेनैव शिरसा एनम् ओदनम् अजीगमम् गन्तव्यम् देशम् प्रापितवान् अस्मि| गमेणर्यन्तान् रूपम्| एष वै इत्थम् खलु प्राशितो$यम् ओ-