पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६६ अथर्वसंइताभाष्ये

         अत्रापि चशब्दक्षेदर्ये । प्रतिमुखम् अवस्थितं चेद् ओदनं प्रा-
      शीस्तर्हि त्वा त्वाम् अपानाः अपानवायुवृत्तयो हास्यन्ति त्योक्ष्यन्ति । इ‌-
      त्येनं प्राशितारम् आह अभिज्ञो ब्रयात् । अपानवायोरोदनस्य चे प्रत्य-
     ड्चुखत्वेन अधोह्वारात् अपानस्य शरीराद् विनिर्गम एव स्याद् इत्यर्थः ॥
        द्वितीयमश्नः अन,कारपरास्त इत्यह ॥
          नैवाहर्मोदनं न मार्मोदनः ॥ ३० ॥
        न । एव । अहम् । ओदनम् । न । माम् । ओदनः ॥ ३० ॥
     अहम् ओदनं नैव प्राशिषम् । ओदनोपि मां न प्रशीत् । अतः
          पक्षद्वयस्यान,कारात् तत्प्रयुक्तदोषाभाव इचर्थः ॥
            कयं तर्हि तत्प्राशनम् इति तत्राह ॥
               ओदन एवौदनं प्राशीत् ॥ ३१ ॥ (८)
           ओदनः । एव । ओदनम् । प्र । ओशीतं ॥ ३१ ॥ (८) 
     भोक्तभोक्तव्यमपञ्चात्मक ओदनं इति उक्तम् । अतः ओदन एव क-
    र्ता ओदनं स्वात्मानं प्रशीत् प्रासितवान् । *अश भोजने इत्य-
    स्मत् लुङि रुपम् * ॥
                 [इति] प्रयमसूक्तम् ॥
      अथ उत्तरैः पर्यायैः ओदनस्यैव भोक्तत्वं भोज्यत्वं च विपक्षे वाधपु-
    रःसरं समर्थ्यते । तत्र प्रथमम् " तस्योैदनस्य बृहस्पतिः शिरः " इति यद्
    उक्तं वियक्षे वाधपुरःसरं तस्य प्रयोजनं प्रथमेन पर्यायेणाह ॥
       (२) त,श्र्वैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्रान्श्रन् ।
       ज्येप्ठतस्ने प्रजा मरिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न परा-
       ञ्च न प्रत्यञ्चम । वृहस्पतिना शीर्ष्णा । तेनैनं प्राशिषं तेनैनमजी-
       गमम् । एष वा ओइनः सर्वा, सर्वपरुः सर्वतनूः । सर्वा