पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ = ० अथर्वसंहिताभागे श्वन्यतीः शन्स फीडार्थेन सारमेयेण सहिता अप्सरसः गन्धर्वस्त्रियः । रूपrयदशाओं कवलं रूपमात्रेण पलभ्यमानाः सेनारूपकाः । हे बँदे ताः सर्वा अमित्रेभ्यो दर्शय । तथा पैत्रे अन्तः मध्ये रेरिइतीम् अःपुलिहे. दुर्निहितैषिणीम् दुष्टनिक्षिप्तम् इच्छन्तीं वंशाम् गाम हे स्टर्मुदे त्वं सर्वास्ताः प्राग् उदीरिता अमित्रेभ्यः शत्रुभ्यो दृशे दर्शनाय कुरु उदारान् उल्कापातादीन् अङतान विकृतदर्शनान् यक्षराक्षसाश्च । प्र दशेथ ॥ वृदूधिचीभां खर्चकां खर्ववासिनीं म् । अ उदारा अन्तर्हिता गन्धर्वाप्सरसंघ ये । सर्घ इतरजना रक्षांसि ॥ १६ ॥ खडूरे । अधिऽलुङ्माम् । खर्विकाम् । ख्वंऽवासिनम् । ये । उत्5आराः। अन्नःऽहिताः। रुन्धत्रेऽअप्सरसः । च । ये । सर्पः। इतरऽजनः । रक्षांसि ॥ १६ ॥ चतुर्दश्यावदतः कुम्भमुष्कं अर्द्धथुखान् । स्वभ्यसा ये चोद्यसाः ॥ १७ ॥ चतुःऽदंष्ट्रान् । श्यावऽदतः । कुम्भऽमुष्कान् । असृक्ऽमुखान्। स्वऽभ्यसः । ये । च । उऽभ्यसाः ॥ १७ ॥ षष्ठी । दृग्भूतं खं खडूरम् आकाशे दूरदेशे अधिं उपरि चैङ्गभाम् च झमणशीलां मायावशाद् इतस्ततः प्रादुर्भवन्तीं [ खर्विकाम् अल्पहस्यां ख वैचाशिनीम् खर्वम् अल्पं शब्दायमानां मानवशात् भिंतभाषमाणम हे अ बँदे त्वं शत्रुभ्यः प्र दर्शय यथा ते पराजयेरन् । ये उदाराः यक्षराक्षसादयः १ K -क्रमt. We with A B B C D E K R . SJ V C . २ P ०६माम् ।. We wit ४ C . १ Pइतरजनाः ।. We with >J C ४ B ०र्दष्ट९K <र्दश्यां. We with A B c D E K a.Sy C. ५ B $ °सुकृ. | S रेडूिन. 'The text too in 5" has ऐरिहंती. » $ •लिहीत. 3 मानावा. 4 $’ शतशसपना. je e:meta lation is conjectural. । एक ११ - मे २ - स न् -- + *