पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{अ° ५, सू५११] ४६९ एकादशं करण्डम् । किमपि रथतुरगहस्यादिलक्षणं बई सा उच्छेषि उच्छिष्टम् अवशिष्टं मा भूत् । सर्वमपि त्वया हन्यतम् इत्यर्पः । चतुथ ॥ प्रतिज्ञानाः सं धीवृन्तूरैः पट्टेरायमानाः अधारिणींर्बिकेश्यो रूत्यर्थः पुरुषे हृते रंदिते अंबँदै हर्ब ॥ १४ ॥ प्रतिष्ठमानाः। सम् । भवन्तु । रं; ! एg । अS (rः । अधारिण:। विऽकेश्यः। रुद्र ! पुॐषे । हते। रदिते । अर्जेदे । तवे ॥१४॥ हे अर्जुदे तव रदिने खादने सति पुरुषे स्वतंगे भर्तरि हते सति । दीयाः स्त्रियः प्रतिभानाः प्रतिमुखं स्वशरीरम् आनयस्तrडयन्त्यः । तथा उरः वक्षःस्थलं परौ तत्प्रदेश [च] आभानः हस्ताभ्याम् अताडय न्यः । विकेश्यः विकीर्णकेश्यः । अघारिणीः अघेन भर्तृवियोगजनितेन दुःखेन आतोः । रुदत्यः संजातरोदनाः सत्यः सं भवन्तु मृतपुरुषसमीपं शीतुं गच्छन्तु । ‘‘सर्तवेगितायां गतौ धावादेशो वक्तव्यः” इति पाप्रा’ इत्यादिना धाच् आदेशः ॐ ॥ पञ्चमी । श्चन्वतीरप्रस रूपंका उताउँदे । अन्तःपात्रे रेसिँहतीं रिश दुर्णिहितैषिणम् सर्वास्ता अंधंदे त्वमुमित्रेभ्यो दृशे कुरूद्रांश्च न दर्शय ॥ १५ ॥ श्वन्ऽिवतीः। अप्सरसंः । रूपकाः । उत । अर्जुद्दे अन्नःऽपात्रे । रेर्हितीम् } शिाम् | दुर्निहितऽएषिणम् । सर्वाः । ताः। अर्जेदे । त्वम् । अमित्रेभ्यः । दृशे । कुरु। उत्ऽआरान् । च । म । दुर्शय ॥ १५ ॥ १ v भवृन्तैः पटुराई. Kधन्तुरश्चतुरा". A B & € £ + R P¥J धचन्तू पौरा We wikh D E ce. २ A B B e B ; or ६. We with D S K k v c, . ३ P P @ / . दौरों}. }W+ with Ce. 1 S' इन्यैताम्. १७९