पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१।स्०१।]४७९ एकाद्शं कानण्डम्।

        परो । पुनीहि । ये । इमाम् । पृतन्यवः । अस्यै । रयिम । सर्वऽर्करम् । नि । यच्छ ॥  ११ ॥
  हे शूर्प ने तव यत् परापवनं तण्डुलेभ्यस्तुषविवेचनम् इयमेव पीतिः पानम्। धेट् पने। अस्माद् भावे

[अ०१।स्०१।]४७९ एकाद्शं कानण्डम्।

        परो । पुनीहि । ये । इमाम् । पृतन्यवः । अस्यै । रयिम । सर्वऽर्करम् । नि । यच्छ ॥  ११ ॥
  हे शूर्प ने तव यत् परापवनं तण्डुलेभ्यस्तुषविवेचनम् इयमेव पीतिः पानम्। धेट् पने। अस्माद् भावे तिन् । "पुमासस्या॰" इति ईतम् । इदमु इदमेव परापवनकर्म ते तव जनित्रम् जनननिमित्तं कारणम् । ऐवंविधं ता तां शूरपुत्रा शूराः शौयोपेता मित्रवरुणधातृममृतयः पुत्रा यस्याः सा आदेतिः अदीना देवमाता गृह्यातु  परापवनायै हस्त्ते धारयतु । ये शत्रवः इमां पतनीं हिंसितुं पृतन्यव​: पृतनां सेनाम् आत्मन इच्छवो भवन्ति तान निरसितुं परा पुनीहि अवहंतेभयो वीहिम्यस्तुपान् पृथक् कुरु । पूञ पवने ।  "बादीनां  हस्व​:"  इति हस्वलम   ।  अस्ये पल्यै [सर्ववीरम्] सवैवीरेः पुत्रपौत्रदि मिरुपेतं [रयिम्] धनं नि यच्छ नितरां प्रवच्छ ॥
               ट्टितोया ॥
                      उपश्वसे द्रुवये सीदता यूयं वि विंच्यध्वं  यझियासस्तुषै:। 
उपऽश्वसे । द्रुेवयै । सीदत् । थूयम् । वि । विच्यध्वम् ।  यझियासः ।  तुषैः । श्रिया । समानान् । अतिं । सर्वान् । स्थाम् । अधःऽपदम् । ब्रिपतः । पादयामि ॥ ९१ ॥
      धुंवये स्यिराय सत्यफलाय कर्मणे हे तण्डुलाः युण्त्तान् उपश्वसे उप समिपे अाश्वासयामि मभूतान् करोमि यागे विनियोश्वसे  उप समीपे आष्वासयामि प्रभूतान् कारोम। योगे विनितोक्श्य इत्यर्घ​: ।श्वस प्राणेन इति धातु:। भु गतिस्थिर्ययो: इत्यस्माद् औणादिक​: किप्रत्यय​:। अतो यूयं सीदत शूर्पे उपविशत । यङ्णियासम् यज्निया यङ्णार्हा यूयं न तुषैर्वि विच्यध्वम् विविफः पृयक्कृता भवत । विचिर् पृयग्भावे इति धातु: ।