पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • अझे चरुः [१६ ] इति भचा चरस्थालीपम् अभावधिश्रयेत् ।

अग्रे चरुराधिश्रयति ?' इति [ कौ० ४. २] सूत्रात् ॥ तपर दर्शपूर्णमासयोश्धर्वधिश्रयणेपि एषा विनियुक्ता । सूत्रितं हि । फलीकृतांत्रिः प्रक्षाल्य तण्डुलान् अझे चरुर्यज्ञियस्वाध्यरुक्षद् इति च रुम अधिनिदधाति' इति [कौ०१, २] ॥ ब्रहौदनसव एव “शुद्धाः पूताः' इति ऋचा अधिश्रिते चरूपात्रे उद कम् असेिद । “ब्रह्मणा शुद्धाः' इति ऋचा आसिक्तासु अप्सु तण्डु लान आवपेत् । सूत्रितं हि । “ शुद्धाः [पृताः][१9] पूताः पवित्रैः

  • [१२.३.२५] [इति पवित्रे ] अन्तर्धायोदकम् आसिञ्चति । ब्रह्मणा
  • शुछा:[१ 5 ] संख्याता स्तोकाः [१२. ३. २१: ] इत्यासितान्निरुप्तांस्तण्डु

लान् आावपेत्’ इति [ कौ० t. २ ] ।।

  • तथा दर्शपूर्णमासयोश्रुस्थाल्याम् उदकासेचने तण्डुलावापे च “शु

खाः पूताः ?” “ब्रह्मणा शुद्धाः' इत्येते ऋचौ विनियुते । सूत्रितं हि ।

  • शुद्धाः पूता इयुदकम् असिञ्चति ब्रह्मणा शुछा इतेि तण्डुलान्। ?’

{

  • उरुः प्रथस्व ?' इति ऋचा चरं श्रपयेत् । “उरुः प्रथयस्व [ १९ ]

उद्योधन्ति [१२.३. २९ ] इति श्रपयति ?' इति [कौ.० ई. २] सूत्रात् ॥ तथा तत्रैव कर्मणि “उरुः अश्यस्व ' इत्येषा दातृवाचने विनियु रुक्ता । “उरुः प्रथयस्व महता महिम्ना [ १९ ] इदं मे ज्योति: [ २t ] स इयाय [ १२. ३. ४६-४t ! इति तिस्रः [ कौ ० #. ९] इति सूत्रात् ॥ थं तें धीतिरिदमुं ने जनित्रं गृह्यातु त्वामदितिः शूरंपुत्रा । परा पुनीहि य इमां तन्यवोस्यै यिं सर्ववीरं नि यच्छ ॥ ११ ॥ इयम् । ते । धोतिः । इदम् । ऊं इति । ते । जनित्रम् । गुहा । वाम् । //