पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ हाभाष्ये हे देवाः दक्षिणतः दक्षिणस्यां दिशि {स्यिता यूयम्] एत आगच्छत । एवं चतसृषु दिक्षु अवस्थिताः सर्वे देवाः समेत्य समागत्य ते यूयम् अ एनान् अंहसः पाति । मुञ्चतेति शेषः । नवमी ॥ विश्वन देवानिदं ब्रूमः सत्यसंधानृतावृधः। विश्वभिः पनभिः सह ते न मुञ्चनवंहसः ॥ १९ ॥ विश्वन। दैवान् । इदम् । भूमः । सत्य ऽसंधान । ऋतुऽवृधः । विश्वभिः । प्रतीतिः । ह । ते । नः । मुञ्चन्तु । अंहसः ॥ १९ ॥ विश्वे देवा नास देवगणाः । तान् उद्दिश्य इदं स्तुतिवचनं ब्रूमः वदा मः । यद्वा इदं फलं याचामहे । कीदृशान् । सत्यसंधान सत्यमतिज्ञान् । भऋतावृधः ऋतम इति सत्यस्य यज्ञस्य वा नामधेयम् तस्य वर्धयितृन् । विश्वाभिः पत्नीभिः बिश्वाख्याभिर्देवीभिः सह । तान् ब्रूम इत्यर्थः । ते न इत्यादि समानम् ॥ दशमी ॥ सर्वान् देवानिदं ब्रूमः सत्यसंधानृतावृधः । सर्वाभिः पत्नीभिः सह ते नो मुञ्चनवंहसः ॥ २० ॥ सर्वान् । देवान् । इदम् । नूमः । सत्यऽसंधान । ऋतुऽवृधेः। सर्वाभिः । पत्नीभिः । सुह । ते । नः । मुञ्चन्तु । अंहसः ॥ २० ॥ विश्वशब्दस्य स्थाने सर्वशब्द एव विशेषः । उक्तन् अनुक्तांश्च सर्वान् देवान , । अन्यत् पूर्ववद् योज्यम् । एकादशी ॥ भूतं ब्रूमो भूतपतिं भूतानमुत यो वृशी । भूतानि सलों संगत्यु ते न मुञ्चनवंहसः ॥ २१ ॥ भूतम् । ब्रूमः । भूतऽपतिम् । भूतनम् । जुत । यः ? वशी। ।