पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ°३ . सू° ४. ] ४६ ६ एकादशं काण्डम् । सप्तमी ॥ ऋतून झूम छत्रपतींनाएवानुत हयूनान समाः संवत्सरान मासांस्ते न मुञ्चन्वंहसः ॥ १७ ॥ ऋतून । धूमः । ऋतुऽपतीन् । आर्तवान। उत । हायनान् । समः। सम्ऽवसरान्। मासन् । ते । न नः मुञ्चन्तु । अंहसः ॥१७॥ ऋतून वसन्ताद्यन् ब्रूमः स्तुमः । तथा ऋतुपतीन् तेषाम् ऋतूनाम् अधिपतीन् । तत्र वसन्तस्य वसवोधिपतयः । ‘‘ वसन्तेनडेंना देवा वस्व स्त्रिवृता स्तुतम्” इति श्रुतेः [ है' ब्र२. ६. १९, १]। ग्रीष्मस्य रुद्रा अ धिपतयः । ‘ग्रीष्मेण देवा ऋतुना रुद्राः पञ्चदशे स्तुतम्” इति [४० बा°२. ६। १९.१} आम्नानात् । वर्षतरादिन्या अधिपतयः । “ वष भितुनादिन्याः”’ इति [तै' ब्रा° २. ६.१९, १ ] भूयमाणत्वात् । शेर हुत्तोध्भवोधिपतयः । ‘शारदेनडेंना देवा एकविंश ऋभवः स्तुतम ” इति [तै° ब्रा°२. ६.१९.२ ] श्रुतेः । ‘“ हेमन्तशिशिरयोः समासेन [ ऐ ° ब्र°१. १] इति एकादश्रवणात समासेन तयोर्मरुतोधिपतयः । भू यते हि । ‘‘हेमन्तेनर्तुना देवा भरतस्त्रिणवे स्तुतम् ’” इति { तै' ब्रा° २. ६. १९.२] इत्थं यसुरुद्रादीन ऋतुपतीन् ब्रूमः स्तुमः । आर्त वान् नझडतुविशेषसंबनि निधनः पदर्थान । उत्तशब्दः अप्यर्थे ! हाथमान् समाः संवत्सरान इति पर्यायशब्दाश्चान्द्रसौरसावनभेदेन त्रिविधसंवत्सर भिभायाः । मासान् चैत्राद्यान् । एतान् सर्वान् ब्रूमः स्तुमः ॥ अष्टमी ॥ एते देवा दक्षिणतः पश्चात् प्राञ्च उदेते । पुरस्तादुतुराच्छूका विश्वे देवाः समेत्य ते न मुञ्चन्वंहसः ॥ १४ ॥ आ । इत । देवाः । दक्षिणतः । पश्चात । प्रधैः । उत्ऽएते । पुरस्तत : धृतरात । शकाः । विश्वे । देवाः । सम्ऽएत्यं । ते । नुः। क्षुवन्तु । अंहसः ॥ १) ॥ १ ५ १पी . We with P y G. 1 S’ इच for इति. * ॐ शरदृप्तशताधिपतयः 3 8' रुक्षस्तृणये. १२७ ११