पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°२. स्° ६.४४ एकादशं काण्डम् । १०१ लोटि “ बहुलं छन्दसि” इति शपो लुगभावः ॐ । जागरणे का रणम् आह नन्विति । सुन्नः प्राणी तिर्यङ् तिर्यगवस्थितः नि पद्यते निद्रापरवशः शेते । ननु इति प्रश्ने । अतस्त्वं जाग्रीत्यर्थंः । माणस्या पि सुप्तिः किं न स्याद् इति तत्राह न सुप्तम् इति । प्राणिषु सुरेषु निद्रापरवशेषु सत्सु तच्छरीरमध्यवर्तिनः अस्य गणस्य सुभम् स्वापं क धन कोपि पुरुधः न अनु शुश्राव अनु पारंपर्यक्रमेण श्रुतवान् । गुण स्वपनस्य वक्ता श्रोता च दुर्लभ इयर्थः । मा मा मंत् पुर्यावृतो न मन्यो भविष्यसि । अपां गर्भमिव जीवसे मार्गे चापि वा मथि ॥ २६ ॥ (१३ प्राणं । मा । मंत् । पऽिआछूतः । न । मत् । अन्यः। भूढिश्चसि । अपाम् । गर्भम्ऽइव । जीवसे । घ्राणं । बश्नामि । वा । मथेि ॥ २६ । । (१३) हे माण मत् सकाशात् मा पर्यावृतः पराङ्भुखो मा भूः । ऽ वृतु वर्तते । अस्मात् माङि लुङि ‘‘खुट्टो लुङि” इति परस्मैपदम् । “ पु- षादिद्युतार्चादितः°” इति लेः अङ आदेशः “ । पर्यावृत्यसंभवम् आह । हे माण तं मत् सकाशाद् अन्यो न भविष्यसि मयः सह ता दास्यापन्न एव वर्तसे । अतः पर्यावृतिशङ्कापि न संभवतीत्यर्थः । अ तो हे प्राण त्वा त्वां मयि मच्छरीरे जीवसे जीवनाय बभामि आस जामि । अपां गर्भमिव अपाम् उदकानां गर्भभूतं वैश्वानरामेिं जीवनार्थं देहमध्ये धारयन्ति तथेत्यर्थः । अनेः अनुगर्भवं मननवर्णाद् अवगम्यते । ‘‘ अपां गर्भ दर्शतम् ओषधीनाम् » [ ऋ० १. १६४. ५२ ] ‘‘ अने' वि श्वस्य भूतस्याने गर्भा अपामसि” इति [तै० सं० ४.२.३०३] च ॥ धर्छ सुतम् ॥ २ A B C D E K R ५ मंत् पूर्णाॐ anा मंद्न्यों respectively, we wit, B x + Y G. १ PJ मृत्° ). C९ म ! change ? inni• मृत् ।. We with P. ३ ४ मूत् ।. © मज्ञ ।e:ang: into मत् .. PP We with ! So S