पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ० ० अथर्वसंहिताभाष्ये यः प्राणो विश्वजन्मनः विश्वानि सर्वाणि नानारूपाणि जन्मानि यस्य तत् तथोक्तम्, तस्य चेष्टतः व्याप्रियमरणस्य अस्य विश्वस्य सर्वस्य जग तः ईशे ईटें । x ईश ऐश्वर्थे । ‘‘लोपस्त आत्मनेपदेषु’ इति त लोपः इव । अन्येषु प्राणिशरीरेषु क्षिमधन्वने क्षिमं गच्छते व्याघ्रच ते । ऋधविर्गत्यर्थः । इदिखात् नुम । कनिन् युवृषितविराजि]धन्वी न्यादिना [ उ° १.१५४] कनिन् प्रत्ययः $ । हे प्रण तस्मै तथा विधाय ते तुभ्यं नमोस्तु ॥ चतुर्थी । यो अय सर्वजन्मन ईशे सर्वस्य चेष्टतः । अन्नन्द्रो ब्रह्मणा धीः प्राणो मार्नु तिष्ठतु ॥ २४ ॥ यः । अस्य । सर्वेऽर्जन्मनः। ईशे । सर्वस्य । चेष्टतः। अन्नन्द्रः । ब्रह्मणा । धनुः । प्राणः । मा। अत्रं । तिष्ठतु ॥ २४ ॥ पूर्वार्धच व्याख्यातः । विश्वशब्दस्य स्थाने सर्वशब्द एव विशेषः । स जगदीश्वरः प्रणः अतन्द्रः आलस्यरहितः सर्वदा सर्वत्र संचरिष्णुः धीरः धिया ज्ञानशक्तया युक्तः ब्रह्मणा सर्वगतजलात्मकेन अनवच्छिन्नेन रूपेण मा माम् अनु तिष्ठतु अनुवर्तताम् । पञ्चमी । ऊर्वः सुतेषु जागर ननु तिर्यङ् नि पंथते । न सुप्तर्मस्य सुतेष्वनु शुश्राव् कश्चन ॥ २५ ॥ ऊर्धेः । सुमेषु । जागार । ननु । तियें। नि । पद्यते । सुनेषु । अर्जु। शुश्राव । कः । चन ॥ २५ ५ हे प्राण त्वम् ऊर्ध्वः उत्थितः सन् सुनेषु निद्रापरवशेषु प्राणिषु ज गर जागृहि तद्रक्षणार्थं निद्रारहितो वर्तस्व । ४ जागृ निद्राक्षये । १ v K जागर. C » जागा ननु. We with A B BC D E K Rv. २ D8c३ सुआ. We with A B ४ c a z + B v. ३ P/ * सुभ्रषु . We with Ce. ! Sy unit °चरिष्णुः धीरः 2 2 hn S’. Ayala's text also i५ जागर . ने १ सप्तम् । अस्य ।