पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । ६३ [अ० ४. सू°३२.]२०५ 'यस्येदमा रजः" इति तृचेन कृषिकर्मणि क्षेत्रं गत्वा युगलाङ्गलं ब- ध्नाति । अनेनैव तृचेन दक्षिणम् अनड्वाहं युगे युनक्ति | ततः कर्ता इमं तृचं जपन् प्राचीनं कृषन् तृचसमात्यनन्तरं हालिकाय हलं प्रय- च्छेत् । तेन तिसृषु सीतासु कृष्टासु उत्तरसीतान्ते अग्निम् उपसमाधाय पुरोडाशेन इन्द्रं स्थालीपाकेन अश्विनौ च अनेन तृचेन यजन् तस्यामेव सीतायां संपातान् आनयेत् । सूत्रितं हि । 'यस्येदमा रज इत्यायोज- नानाम अप्ययः इति [ कौ०३. ६ ] ॥ >> तथा सर्वफलकामः अनेन तृचेन इन्द्रं यजते उपतिष्ठते वा । “य- स्पेदमा रजः [ ६.३३] अथर्वाणम् [ ७. २] अदितिद्यौरदितिः ” [७, . ६ ] इत्यादि सूत्रम् [ कौ०७.१०] ॥ " 66 "" तथा भूमिकर्षणे लाङ्गलसंश्लेषलक्षणोत्पाते तच्छान्त्यर्थ क्रियमाणे शा- न्त्युदके एतं नृचम् आवपेत् । 'अथ यत्रैतल्लाङ्गले संसृजत: ' इति प्र क्रम्य “अत्र शुनासीराण्यनुयोजयेद्” इति सूत्रितम [ कौ°१३.१४] ॥ तत्र प्रथमा || अ॒न्त॒दा॑वे जु॑हुता॑ स्व॒तद् या॑तु॒धान॒क्षय॑णं घृ॒तेन॑ । आ॒राद् रक्ष॑सि॒ प्रति॑ ह॒ त्वम॑ग्ने॒ न नो॑ गृ॒हाणामुप॑ तीतपासि॒ ॥ १ ॥ अ॒न्त॒ऽावे । जुहु॒ते॒ । सु । ए॒तत् । या॒तु॒धा॒न॒ऽक्षय॑णम् । घृ॒तेन॑ । आ॒रात् । रक्ष॑सि । मति॑ । दु॒ह॒ । त्वम् । अ॒ग्ने॒ । न । नः॒ । गृ॒हाणा॑म् । उ- पं । तीतपास ॥ १ ॥ . हे ऋविज: यातुधानक्षयणम् रक्षोनिवर्हणम् एतत् हविः घृतेन सह दांवे दावानौ अन्तः मध्ये [सु] सुठु जुहुत ॥ हे अने आहुत्याधारभूतस्त्वं रक्षांसि अस्मदुपद्रवकारिणो राक्षसान् आरात् दूरे प्रति दह भस्मसात् कुरु ॥ नः अस्माकं गृहाणां नोप तीतपासि उपतापकरो मा भूः ॥ ₹ ABÉDKKR ŚÎJV. जु॑हुता. We with C. P. 2 DKKRV१ for ३. J जुहुत C. जुहन. We with P. ३P 18' इत्यायोजना. We with Kausika. (1