पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
अथवंसहताभाष्य

निलतानाम् अप्सु स्लावनम् [ श्वशिरसो ] मेषशिरसश्चाभिमन्त्रितस्य उदके प्रक्षेपणम् मानुषकेशजरदुषानहां वंशाग्रे बन्धनम् तुषसहितम् आमया त्रम् ’ अभिमन्त्रितोदकेन संप्रोक्ष्य त्रिपदे शिक्ये निधाय अप्सु प्रक्षेपणं च इत्येतांन्यभिवर्षीणकर्माणि कुर्यात् । सूत्रितं हि । ‘‘कृष्णं नियानम् [ ६ . २२] सखुषीः [ ६ . २३] इत्योषध्याभिध्योतयति । मारुतानाम् अप्ययः’ इति [ कौ° ४. ६ ] ॥

अस्य तृचस्य अपां सूक्तेषु पाठाद् आसावनादौ विनियोगः ॥

तत्र प्रथमा ।।

इमा यास्तिस्रः पृथिवीस्तासां ह भूभिरुत्मा
तासामधिं वचो अहं भेषजं समुं जग्रभम् ॥ १ ॥
इमाः । याः। तिस्रः । पथिवीः । तासांम् । ह। भूमिः । उतऽतमा ।
तासाम् । अधि। त्वचः । अहम्। भेषजम्। सम् । ॐ इतेि। जग्रभम् ॥ १ ॥

इमाः परिदृश्यमानाः तिस्रः त्रिवसंख्योपेता याः पृथिवीः पृथिव्यः । उपलक्षणम् एतत् । पृथिव्याद्यास्त्रयो लोकाः सन्ति यद्वा । पृथिव्यादयस्त्र यो लोकाः प्रत्येकं त्रिधा भिन्नः । ‘‘तिस्रो भूमीर्धारयन् ’ [ ऋ° २ २७. ७ ] *त्रयो वा इमे त्रिवृतो लोकाः” [ऐ० ब्रा०२.१७] इत्यादि- श्रुतेः । तासा ‘पृथिव्युपलक्षितानां लोकानां मध्ये इयम् अस्माभिरधिः ष्ठिता भूमिः खलु उत्तमा उत्कृष्टतमा र ऐहिकफलभोगनिमित्तत्वात् स्वर्गा दिफलसाधनयागहोमाद्यनुष्ठानहेतुत्वाच । तासां पृथिवीमां त्वचः त्वगिव उपरिवर्तमाना या भूमिः तस्या अधि उपरि प्ररूढं भेधजम् व्याधिनि वर्तकम् औषधम् अहं समु जग्रभम् संगृहमि ४ अहेः स्वार्थ ण्यन्तात् छन्दसे लुङि चङि रूक्षम् ॥

द्वितीया ।

श्रेष्ठमसि भेषजानां वसिष्ठं कीरुधानाम् ।
सोमो भगं इव यामेषु देवेषु वणो यथा ॥ २ ॥


I Sy adds after बन्धनम् <a» fojii० : कृत्वाभिमंत्र्य योधनं 2 3 °ताभिवर्पण’.