पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°३. सू० २१.]१९४
४१
षष्ठं काण्डम्।

षधीभ्यः पृथिव्याम् उत्पन्नभ्यो वीटादिभ्यो नमोस्तु । औषधसेवया . पथ्य- क्रमेण च आरोग्यम् उपजायत इत्योषधीनां नमस्कारः ।

षष्ठी ।

अयं यो अभिशोचयिष्णुर्विश्व रूपाणि हरिता कृणोषेि
तस्मै तेरुणायं बभ्रवे नमैः कृणोमि वन्य तक्मने ॥ ३ ॥
अयम्। यः। अभिऽशोचयिष्णुः। विश्व । रूपाणिं । हरिंता । कृणोषेि ।
तस्मै । ते । अरुणाय । बभ्रवें । नमः। कृणोमि । वन्यय । तक्मने ॥३॥

अयम् आपरोक्ष्येण अनुभूयमानः अभिशोचयिष्णुः अभितः सर्वतः कृत्स्नम् अङ्गं सर्वेषु अत्रेषु शोचयन् शोकम् उत्पादयन् । ४ शुच शोके । ऐश्छन्दसि → इति इष्णुच् प्रत्ययः » । ईदृशो यः पि- तज्वरः विश्वा विश्वानि सर्वाणि रूपाणि हरिता हरितानि रक्तदूषणेन हरिद्रावर्णानि कृणोषि करोति । ॐ पुरुषव्यत्ययः ¥ । तस्मै अ रुणाय अरुणवर्णाय बभ्रवे पीतवर्णाय च [ वन्यय] संसेव्याय तक्भने ते तुभ्यं ज्वराय नमः कृणोमि करोमि ॥

इति सायणार्यविरचिते अथर्ववेदार्थप्रकाशे षष्ठकाण्डे द्वितीयोनुवाकः ॥

तृतीयेनुवाके पञ्च सूक्तानि । तत्र ‘‘इमा यास्तिस्रः” इति आथं - क्तम् । तत्र आणेन हृचेन केशवृद्धिकामं वृभूमिजातौषधिभिः अव ज्वालितोदकेन व विभीतकक्काथोदकेन वा हरिद्राक्काथोदकेन वा अभि मनिमतेन उषःकाले अवसिीत् । सूत्रितं हि । ‘‘इमायास्तिस्र इति वृ क्षभूमौ जाताज्वालेनावनक्षत्रेवसिञ्चति’ इत्यादि [क° ४. ६] ॥ ‘कृष्णं नियानम्’’ इति तृचेन उदरतुन्दादिभैषज्ययें चितिमायश्चि याद्योषंधिसहितम् उदकम् अभिमन्त्र्य तेनोदकेन व्याधितम् अवसिचेत ॥ तथा तस्मिन्नेव भैषज्यकर्मणि मरुद्यो मान्नत्रवर्णिकीभ्यो वा देवताभ्यः क्षीरौदनहोमम् आज्यहोमम् चियाञ्चौषधीरेकस्मिन् पात्रे कृत्वा संपात्य अभिमन्य जलमध्ये अधोमुखं निनयनम् चित्यादीनां संपातिताभिस-


! Sy it °षध° • S: yeara's text, lowever, laux विहाय : sy द्यौष°.