पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°२ सू° १७•] १९०
३३
षष्ठे काण्डम्।

तौविलिके । अर्व। ईलय । अवं । अयम् । ऐलबः। ऐलुर्यात् ।
बभुः। च । बभृऽकर्णः । च । अयं । इहि। निः। ऑल ॥ ३ ॥

हे तौविलिके एतन्नामिके रोगनिदानभूते पिशाचि अवेलय अवार्ड् खम् अस्मद्रोगं प्रेरय । * इल पेरणे इति धतुः ॐ । ऐलबः एतत्संज्ञः तात्कृतश्चक्षुर्गतो रोगविशेषः अवैलयीन अवस्ताद् च्छतु ।। X तस्मादेव धातोश्छन्दस लुङ् । इत्यादिना चङः प्रतिषेधः । ह्यन्तक्षण‘ ’ इत्यादिना सिचि वृद्धिनिषे धः ४ ॥ बभुश्च बभ्रकंर्णश्च एतत्संज्ञावुभावपि रोगहेतू तस्माद् रोगिणः पुंसो निर्गच्छताम् । हे निंराल एतत्संज्ञ रोग त्वमपि औपैहि अपगच्छ

सप्तमी ॥

अलसलसि पूर्वी सिलानांलास्युहूरा
नीलागलसालां॥ ४ ॥
अलसाल । असि । पूर्वा । सिलाला। असि । उत्तरा ।
नीलागलसालां ॥ ४ ॥

अलसालेयाद्यास्तिस्रः संज्ञास्तिसृणां सस्यवीनाम् । तत्र अलसाला नाम काचित् सस्यविशेषस्य मञ्जरी । सा प्रथमम् उपादीयमानत्वात् व । तु सस्यमजी उतरा अपरा पश्चाद् उपादीयमा नत्वात् । नीलागुलसालाख्या तु तृतीया तयोर्मध्यवर्तिनी

[ इति ] द्वितीयेनुवाके तृतीयं सूक्तम् ॥

यथेयं पृथिवी मही ”” इति तृचेन गर्भीहणकर्मणि धनुज्य त्रिरुद्भ थ्य त्रियं बभीयात् ॥

तथा अनेन तृचेन क्षेत्रमृतिकाम् अभिमन्यः प्रत्युचं गर्भिणीं प्रश येत् । कृष्णसिकता अभिमन्त्र्य गर्भिण्याः शयनं परिकिरेद् व ॥


१ P परलब २ S P PJ K c| ३ P नीलागलसालोति नीलागलसा S' 'मुखी ४ Saty S स्रिब ८ D ला ; ' (xt to: शशला'