पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
अथर्वसंहिताभाष्ये

तथा जम्भग्रहणेपि तच्छान्यर्थम् अनेन तृचेन धनुष्यबन्धनादीनि कर्माणि कुर्यात् ॥

यद् आह कौशिकः ऋधआन्त्रः [ ५. १. १] इत्येका यथेयं पृथि बी[६. १७] ‘अच्युता’ इति गर्भीहणानि । जम्भगृहीताय प्रथमावर्ड ज्यां त्रिरुद्धय बभाति । लोष्टान् अन्वृचं प्राशयति श्यामसिकताभिः शयनं परिकिरति ” इति [ कौ° ४. ११ ] ॥

ईष्र्याया भुजिम “” इति तृचेन स्त्रीविषयेर्योनिवृत्त्यर्थम् ईष्यपेतं दृ वा जपेत् । तस्यैव भिदां वा प्रयच्छेत् स्पृष्ट्वा वा जपेत् । सूत्रितं हि । ईष्यथ भाजिम् [ ६. १४ ] जना विश्वजनीनां [७. ४६] त्वाष्ट्रेणाहम् [ ७. ७४. ३] इति इति [कौ° ४. १२] ॥

तत्र प्रथमा ।

यथेयं ऍथिवी मही भूतानां गर्भमा
एवा है भियतां गभ उदन सतं सवैितवे ॥ १ ॥
यथा । इयम्। पृथिवी । मही । भूतानाम् । गर्भम् । आऽद्धे
एव । तं । म्रियताम् । गर्भः । अनु । सूर्तुम् । सवैितवे ॥ १ ॥

[ यथा ] मही महती इयं परिदृश्यमाना पृथिवी भूतानाम् भूत तानां प्राणिनां गर्भम् आदधे धारयति । पार्थिवशरीरोपादानभूतं दशमासावधि बिभर्तीत्यर्थः । हे नारि ते तव गर्भः एव एवं भ्रियताम् गर्भाशये धृतः स्थिरो भवतु कियत्पर्यन्तम् इत्याह अनुसूर्नाम् इति । दशमासभरणेन अनुसूर्नाम् अनुप्राप्तमसवं तं गर्भ सवितंचे प्रसवितुं प्रज नयितुम् । ॐ घ पाणिगर्भविमोचने । अस्मात् तुमर्थे तवेप्रत्ययः ८ ॥

यथेयं पृथिवी मही दाधारेमान् वनस्पतीन्
एवा वै भियतां गर्भा अनु सूतं सावितवे ॥ २ ॥
यथं । इयम्। पृथिवी । मही । दाधार । इमान् । वनस्पतन
एव । ते धियताम् । गर्भः । अनु । सूर्तुम् । सवितः॥ २ ॥


IDarila अच्युतेति शाखान्तरीयसूक्त म्. The s« अच्युत रिति सूक्तम् b 3 S S