पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू० ५५.] ३७० सप्तमं काण्डम् | ४०७ आयु॑ः । यत् । ते॒ । अति॑ऽहितम् । पराचैः । अ॒पानः । प्रा॒णः । पुन॑ः । आ तौ । इताम् । 1 अ॒ग्निः । तत् । आ । अहा॑ । निःऽॠतेः । उ॒पस्था॑त् । तत् । आ॒त्मनि॑ । पुन॑ः । आ । वे॒शयामि॒ । ते॒ ॥ ३ ॥ हे आयुष्काम ते तव यद् आयुः जीवनं पराचैः पराङ्मुखम् अति- हितम अतिक्रम्य गतम् । हि गतौ इत्यस्माद् निष्ठायां रूपं हि- यहा अतिहितम् अतिक्रम्य अन्यत्र निहितम् । मृत्यु - हु“दधातेर्हिः” इति निष्ठायां हिभावः । तद् आयुरिति उत्तरवाक्येन संबन्ध: । आयुष: प्राणापानागमन निमित्तत्वाद् वाक्यमध्ये तयोरागमनं प्रार्थयते प्राणोपान इति । तौ वायू देहधारको पुनः एताम् आगच्छताम् । ॐ. इण् गतो | लोटि प्रथमपुरुषवि चने रूपम् । तद् आयु: अतिहितं जीवनम् अग्निः निरृतेः नि- कृष्टगमनस्य मृत्योः उपस्थात् अन्तिकाद् आहा: आहार्षीत आहरतु आ- ॐ हरतेश्छान्दसो लुङ् । सिचि वृद्धिः । “ अनित्यम् आ- गमशासनम् इति इडभाव: । “झलो झलि ” इति सिचो लोपः । हल्ड्या" इत्यादिना तिपो लोपः । तद् अग्निना आनीतम् आयु: हे आयुष्काम ते तव आत्मनि शरीरे पुनः आ वेशयामि मन्त्र- सामर्थेन आस्थापयामि । विश प्रवेशने ॥ नयतु । "" " तम इति । नेति शेषः । 66 षष्ठी ॥ मेम॑ प्रा॒णो हा॑सी॒न्मो अ॑पा॒नो वि॒हाय॒ परा॑ गात् । सप्तर्षभ्य एनं परि॑ ददामि त एन॑ स्व॒स्ति ज॒रसे वहन्तु ॥ ४ ॥ मा । इ॒मम् । प्राणः । हासीत् । मो इति॑ । अ॒पानः । अव॒ऽहाय॑ । परा॑ । गात् । १ P अहः. २AR अनोहाय. C. अपानांवि॰ [clhanged 10 अंपानांव: We with B DKK SV ३DKR ऋषिभ्य॑ C- ॠषिर्य changed to स॒प्त॒भ्य॑. We with ABK ŠV. 1 S' प्राणापान इति.