पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°१३. स्° १३६]३०९
२५७
षष्ठं काण्डम् ।

धि जाता उत्पन्न [असि] भवसि । हे नितनि नितन्वाने न्यक्प्रसरण शीले ओषधे । ‘ आहगमहन ’ इति तनोतेश्छन्दसः किमात्य यः । लिबझावाद् द्विर्वचनम् । ’ तनिपत्योश्छन्दसि ’ इति उपधालो- पः । तां पूर्वोक्तगुणविशिष्टां [वा] त्वां केशेभ्यः केशानाम् अर्थे हंहणाय दृढीकरणाय खनामसि खनमः खननेन संगृीमः ॥

इंहे मुलानं जनयाजतन जातानु वर्षीयसस्कृधि ॥ २ ॥
ङहै । प्रत्नान् । जनयं । अजtतान् । जातान् । ऊं इति । वर्षीयसः। कृधि ॥ २ ॥
यस्ते केशोंट्पद्यते समूलो यथै वृञ्जते
इदं तं विश्वभेषज्याभि विंच्छामि वीरुधां ॥ ३ ॥
यः । ते । केशेः। अवऽपद्यते । सऽमूलः । यः । च । वृश्चते ।
इदम् । तम् । विश्वऽभैषज्या। अभि । सियामि । वीरुधा ॥ ३ ॥

पञ्चमी । प्रत्नान् पुरातनान् केशान् हे ओषधे त्वं बृह दृढीकुरु । अजातान् अनुत्पन्नान् कशान् जनय उत्पादय । जातान् उ उत्पन्ननः पि केशान् वषयसः प्रवृद्धतमान् आयततमान् कृधि कुरु । हे केशी हणनकाम ते तव यः कशः अवपद्यते मध्ये भग्नो भमौ निपतति समू- लः मूलसहितः सन् यः केशः वृश्चते विद्यते । इदं तम् इति उत्तर त्र संबन्धः

॥ इदम् अनेन प्रयोगेण तं सर्वं केशं विश्वभेषज्या सर्वस्य के शाश्रितरोगजातस्य निवर्तयित्र्या वीरुधा ओषध्या अभि षिञ्चामि अभि तः सिञ्चामि आर्दकरोमि । अस्माद् औषधप्रयोगाद् मन्त्रसामथ्र्याचा सर्वे केशाश्रितरोगजातं निवर्तत इत्यर्थः ।

[ इति ] त्रयोदशेनुवाके षष्ठं सूक्तम् ॥


१ K R . have the annuvia instead of न्. २ A B K K v C तां. Cv तम् orrect fromताम्. We with BD R S P PJ.


1 S’ अनेगेण for अनेन प्रयोगेण. S' ममथ्र्योय