पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८६
अथर्वसंहिताभाष्ये

। रसं पिबामि । समुद्र इव यथा समुद्रः नदीमुखात् सर्वं जलम् आदा , य संपिबः सम्यक् पाता भवति । स्वात्मसात् करोतीत्यर्थः । ४‘‘पा- प्राध्माधेट्झशः शः’” इति पिबतेः कर्तरि शप्रत्ययः । `पाघ्रा ” इ त्यादिना पिबादेशः $ । । सं पिबामीति उक्तम् अर्थं विवृणोति । अमुष्य शत्रोः प्राणान् प्राणापानव्यानादिकांश्चक्षुरादीन्द्रियाणि च प्रथमं संपाय रसीकृत्य सम्यक् पीत्वा अन्ततः [अमुम् ] अवयविनं शत्रुमेव वर्षे सं पिबामः ॥

तृतीया ।

यद् गिरमि सं गिरामि समुद्र इव संगिरः ।
प्राणान्मुष्यं संगीर्य सं गिरामो अमुं वयम् ॥ ३ ॥

यत् । गिरमि। सम् । गिरामि । समुद्रःऽईव । सम्ऽगिरः। गुणान् । अमुष्यं । सम्ऽगीर्यं । सम् । गिरामः। अमुम् । वयम् ॥ ३ ॥ पिबतेः स्थाने गिरतिरेव विशेषः । अन्यत् पूर्ववद् योज्यम् । यत् प लादिकं गिरामि निगिरामि निगरणव्यापारेण अन्तर्नयामि । गृ निगरणे । तुदादित्वात् शः । ‘‘त्रऋत इद्धातोः ” इति इत्वम् ’ । सं गिर इति सम्यङ् निगरिता । ** ‘ इगुपधज्ञा ०५” इति किरतेर्विधी यमानः कप्रत्ययः गिरतेरपि द्रष्टव्यः । [ संगी”ति । ऋत ] इत्त्वे ‘‘हलि च” इति दीर्घः ४ ॥

चतुर्थी ।

देवी देव्यामधिं जाता घृथिव्यामंस्योषधे ।
तां त्वां नितनि केशेभ्यो बृहंणाय खनामसि ॥ १ ॥

देवी। देव्यम् । अर्धि। जाता । पृथिव्याम् । असि। ओषधे । ताम् । त्वा । निऽति । केशेभ्यः । बृहणाय । खनामसि ॥ १ ॥ हे ओषधे काचमाचीमभृतिके देवी द्योतमाना देव्यास पृथिव्याम् अ


१ PJ असि. We. Wite ॐ Cr