पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°१. सू° ५] १७६
१३
षष्ठे काण्डम् ।

उत् । एनम् । उत्ऽतरम् । नय । अन्ते । घृतेन । आऽहृत् ।
सम् । एनम । वर्चसा। सृज । प्रऽजयां । च। बहुम। कृधि ॥ १ ॥

हे घृतेनाहुत आज्येन आहूयमान । “ “सुबामन्त्रिते° » इति तृतीयान्तस्य पराङ्गवद्भावात् पदद्वयंस्य आटमिकम् आमन्त्रितानुदात्त- त्वम् 8 । ईदृश हे अग्ने एनं यजमानम् उत्तरम् उत्कृष्टतरं स्थानम् उन्नय उकर्षेण ऊध्र्वे वा प्रापय । यद्वा । उतरम् इति उत्कर्षार्थवृति न उच्छब्दात् तरप् । ‘‘ अमु च च्छन्दसि” इति अमुप्रत्ययः । अनेन च उन्नयनक्रियायाः प्रकयों द्योत्यते । एक उच्छब्दः अनुवादः । उक र्षप्रापणानन्तरम् एनं यजमानं वर्चसा तेजसा शरीरकाम्या सं सृज संयोजय । प्रजया पुत्रपौत्रादिलक्षणया च बहु बहुलं कृधि कुरु । ‘‘‘श्रु- शणपक्रबृभ्य:° ? इति हेर्धिरादेशः ॐ ॥

द्वितीया ।

इन्द्रेमं भर्तारं कृधि सञ्जातानांमसद् वशी ।
यस्पोषेण सं सृज जीवातवे जरसे नय ॥ २ ॥
इन्द्र। इमम् । प्रऽतरम । कृधि । सऽजातानाम् । असत् । वशी।
रायः। पोषेण । सम् । सुज। जीवातवे। जरसे । नय ॥ २ ॥

हे इन्द्र इमं यजमानं । प्रतरम् प्रवृद्धतरं कृधि कुरु ॥ सजातानाम् समानजन्मनां भ्रातृणां मध्ये वशी वशयिता स्वतननः अधिष्ठाता असत् त्वत्प्रसादाद् भवंतु । अपि च एनं रायस्पोषेण धनसमूहेन सं सृज सं योजय । - ‘‘ऊडिदंपदादि° » इति रायो विभक्तिरुदाता ।.‘‘घञ्याः पतिपुत्र’ ”” इति विसर्जनीयस्य सत्वम् ॐ । तद् एतत् सर्वं सति जीवने इत्याशयेनाह जीवातव इति । जीवातुर्जीवनौषधम् । लु जीव |णधारणे इत्यस्मात् जीवेरातुः [उ°१.७९] इति आतुप्रत्ययः $ । चि रजीवननिमिताय जरसे जरायै इमं यजमानं नय प्रापय । ॐ ‘‘ कि याहणं कर्तव्यम् ’” इति कर्मणः संप्रदानत्वाच्चतुथीं : । जरापर्यन्तम् अखण्डितं दीर्घम् आयुषो दैर्यं प्रापयेत्यर्थः ।