पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | प्रातरग्निहोत्रे विशेष:- १ उदयात्प्रागुद्धरणम् । २ उद्धियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वांश्चकार | राज्या यदेनः कृतमस्ति किंचित्सर्वस्मान्मोदूधृतः पाहि तस्मात् । ३ होमकालः - उपोदयं व्युषित उदिते वा । ४ प्रातरग्निहोत्रं पयसा होष्यामि । ५ सत्यऋताभ्यां त्वा पर्युक्षामि । ६ ओमुन्नेष्यामि । ७ हरिणीं त्वा सूर्यज्योतिषमहारष्टकामुपदधे स्वाहा । ८ सूर्याय ज्योतिष इदं न मम। ९ हरिणीं त्वा सूर्यज्योतिषमहरिष्टकामुपदवे तेन ऋषिणा तेन ब्रह्मणा तया देवत- याऽङ्गिरस्वध्रुवा सीद | १० ॐ भूर्भुवः स्वरों ३ सूर्यो ज्योतिज्योतिः सूर्यः स्वाहा । ११ सूर्याय ज्योतिष इदं न मम । १२ प्राङ्मुख उत्तानेन पाणिना स्रुचो बिलमारभ्याप्रमुन्मृजति । अन्यत्सायमग्निहोत्रेण सम.नम् । अयं विशेषः--- ३७ १ येन द्रव्येण सायं होमस्तेनैव प्रातः । २ कर्तृनियमोऽप्येवम् । प्रतिनिधौ नायं नियमः । ३ स्वकर्तृकहोमे विशेषः -- -ओमुन्नयानीत्यन्तं कृत्वाऽग्रेणाऽऽहवनीयं गत्वा स्वस्थान उपविश्य, ओमुन्नयेत्युक्त्वा पुनः पश्चाद्गार्हपत्यस्योपविश्य भूरिळत्यादिध्रुवा सौदेत्यन्ते विद्यु दसि० त्रिष्वारोचने दिव इत्यन्ते पशून्मे यच्छ । उत्तराद्दुतिमनुमन्त्र्य त्रिरनुप्रकम्प्येत्यादि वृष्टिरसीव्यन्तम् । पार्वणो विशेष:- १ पर्वाण सायं प्रतिपदि प्रातः स्वयमेव जुहुयादग्निहोत्रम् | २ यवाग्वा पयसा वा न द्रव्यान्तरेण । उपरि निर्दिष्टाः सर्वे विशेषा ज्वरादिनाऽभितप्तेन यथोपपत्त्यनुष्ठेयाः । न तत्र निय- मविधेर्विशेषव्यापारः ।